SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ आगम (४५) “अनुयोगद्वार'- चूलिकासूत्र-२ (मूलं+वृत्तिः ) .................... मूलं [१३] / गाथा ||१...|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३] दीप अनुक्रम मितं परिजितं नामसमं घोससमं अहीणक्खरं अणच्चक्खरं अव्वाइद्धक्खरं अक्खलिअं अमिलिअं अवच्चामेलियं पडिपुपणं पडिपुण्णघोसं कंठोट्टविष्पमुकं गुरुवायणोवगयं, से णं तत्थ वायणाए पुच्छणाए परिअहणाए धम्मकहाए नो अणुपेहाए, कम्हा? 'अणुवओगो दव्व'मितिकडु (सू०१३) अथ किं तदागमतो द्रव्यावश्यकमिति, आह-आगमतो ब्वावस्सयं जस्स णमित्यादि 'ण'मिति पूर्ववत्, 'जस्स'त्ति यस्य कस्यचित् 'आवस्सएत्तिपयंति आवश्यकपदाभिधेयं शास्त्रमित्यर्थः, ततश्च यस्य कस्यचिदावश्यकशास्त्रं शिक्षितं स्थितं जितं यावत् बाचनोपगतं भवति, 'से णं तत्थे ति स-जन्तुस्तत्र-14 आवश्यकशास्त्रे वाचनाप्रच्छनापरिवर्तनाधर्मकथाभिर्वर्तमानोऽप्यावश्यकोपयोगे अवर्तमानः आगमतः। आगममाश्रित्य द्रव्यावश्यकमिति समुदायार्थः । अत्राह-नन्वागममाश्रित्य द्रव्यावश्यकमित्यागमरूपमिदं | ४द्रव्यावश्यकमित्युक्तं भवति, एतचायुक्तं, यत आगमो ज्ञान, ज्ञानं च भाव एवेति कधमस्य द्रव्यत्वमु-14 पपद्यते?, सत्यमेतत्, किन्वागमस्य कारणमात्मा ततिष्ठितो देहः शब्दश्चोपयोगशून्यसूत्रोचारणरूप प्राइहास्ति, न तु साक्षादागमा, एतच्च त्रितयमागमकारणत्वात्कारणे कार्योपचारादागम उच्यते, कारणं च विवक्षितभावस्य द्रव्यमेव भवतीत्युक्तमेवेत्यदोषः । तत्रादित आरभ्य पठनक्रियया यावदन्तं नीतं तच्छि SANSLASSROCESS [१४] ~ 32 ~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy