________________
आगम
(४५)
“अनुयोगद्वार'- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................... मूलं [१२] / गाथा ||१...|| ................. मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
वृत्तिः | अनुयो
प्रत
सूत्रांक [१२]
अनुयोवस्त्वित्यर्थः, द्रव्यं च तदावश्यकं च द्रव्यावश्यकम् , अनुभूतावश्यकपरिणाममनुभविष्यदावश्यकपरिणामं वा मलधा- साधुदेहादीत्यर्थः । द्रव्यलक्षणं च सामान्यत इदम् भूतस्य भाविनो या भावस्य हि कारणं तु यल्लोके । तत् रीया द्रव्यं तत्वज्ञैः सचेतनाचेतनं कथितम् ॥ १॥ व्याख्या-तद् द्रव्यं तत्त्वज्ञैः कथितं, यत्कथंभूतमित्याह-यत्का
अधिक रणं-हेतुः, कस्येत्याह-"भावस्य' पर्यायस्य, कथंभूतस्येत्याह-'भूतस्य' अतीतस्य 'भाविनो वा' भविष्यतो ॥१४॥
वा, 'लोके आधारभूते, तच्च सचेतनं-पुरुषादि अचेतनं च-काष्टादि भवति, एतदुक्तं भवति-यः पूर्व स्वर्गादिविन्द्रादित्वेन भूत्वा इदानीं मनुष्यादित्वेन परिणतः सोऽतीतस्येन्द्रादिपर्यायस्य कारणत्वात्साम्प्रतमपि द्रव्यत इन्द्रादिरभिधीयते, अमात्यादिपदपरिभ्रष्टामात्यादिवत्, तथा अग्रेऽपि य इन्द्रादित्वेनोत्पत्स्यते स इदानीमपि भविष्यदिन्द्रादिपदपर्यायकारणत्वात् द्रव्यत इन्द्रादिरभिधीयते, भविष्यद्राजकुमारराजवत्, एवमचेतनस्यापि काष्ठादेर्भूतभविष्यत्पर्यायकारणत्वेन द्रव्यता भाषनीयेत्यार्यार्थः ॥१॥ इतः प्रकृतमुच्यते-तचेह द्रव्यरूपमावश्यकं प्रकृतं, तनावश्यकोपयोगाधिष्ठितः साध्वादिदेहो बन्दनकादिसूत्रोचारणलक्षणश्यागमः | आवादिका क्रिया चावश्यकमुच्यते, आवश्यकोपयोगशून्यास्तु ता एव देहागमक्रिया द्रव्यावश्यक, तथा द्विविधं प्रज्ञप्तमिति, तद्यथा-'आगमतः' आगममाश्रित्य 'नोआगमतः' नोआगममाश्रित्य, नोआगमशब्दार्थ | यथावसरमेव वक्ष्यामः, चशब्दो योरपि खखविषये तुल्यप्राधान्यख्यापनार्थी ॥१२।। अत्राद्यभेदजिज्ञासुराह
से किं तं आगमओ दव्वावस्सयं?,२ जस्स णं आवस्सएत्ति पदं सिक्खितं ठितं जितं
दीप अनुक्रम
KE
45-45555555
[१३]
॥१४॥
~31~