SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............. मूलं [१३४] / गाथा ||९५-९८|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३४] गाथा: ||-II अनुयो आत्माङ्गुलम् उत्सेधानलं प्रमाणाङ्गुलं, तब ये यस्मिन् काले भरतसगरादयो मनुष्याः प्रमाणयुक्ता भवन्ति वृत्तिः तेषां च सम्बन्धी अत्रात्मा गृघते, आत्मनोऽङ्गुलमात्माङ्गुलम्, अत एवाह-'जे 'मित्यादि, ये भरतादयः उपक्रम रीया प्रमाणयुक्ता पदा भवन्ति तेषां तदा खकीयमङ्गुलमात्माङ्गुलमुच्यत इति शेषः, इदं च पुरुषाणां कालादिभे- प्रमाणद्वार देनानवस्थितमानत्वादनियतप्रमाणं द्रष्टव्यम्, अनेनैवात्माङ्गुलेन पुरुषाणां प्रमाणयुक्ततादिनिर्णयं कुर्वनाह-'अप्पणो अंगुलेणं दुवालसे'त्यादि, यद्यस्यात्मीयमङ्गुलं तेनात्मनोऽङ्गुलेन द्वादशाङ्गुलानि मुखं प्रमाहोणयुक्तं भवति, अनेन च मुखप्रमाणेन नव मुखानि सर्वोऽपि पुरुषः प्रमाणयुक्तो भवति, प्रत्येकं द्वादशाङ्गुलै-10 दवभिर्मुखैरष्टोत्तरं शतमङ्गुलानां संपद्यते, ततश्चैतावदुच्छ्रयः पुरुषः प्रमाणयुक्तो भवतीति परमार्थः । अथ तस्यैव मानयुक्तताप्रतिपादनार्थमाह-द्रोणिकः पुरुषो मानयुक्तो भवति, द्रोणी-जलपरिपूर्णा महती कुण्डिका तस्यां प्रवेशितो यः पुरुषो जलस्य द्रोणं पूर्वोक्तस्वरूपं निष्काशयति द्रोणोनजलस्योनां वा तां पूरयति स[P द्रोणिकः पुरुषो मानयुक्तो निगद्यते इति भावः । इदानीमेतस्यैवोन्मानयुक्ततामाह-सारपुद्गलरचितत्वात् तुलारोपितः सन्न भारं तुलयन पुरुष उन्मानयुक्तो भवति, तत्रोत्तमपुरुषा यथोक्तः प्रमाणमानोन्मानः अन्यैश्च सर्वेरेव गुणः सम्पन्ना एव भवन्तीत्येतदर्शयन्नाह-'माणुम्माण' गाहा, अनन्तरोक्तस्वरूपैमानोन्मानप्रमाणयुक्ता उत्तमपुरुषाः चक्रवत्योदयो मुणितच्या इति सम्बन्धः, तथा लक्षणानि-शस्वस्तिकादीनि व्यञ्जनानि-मषी-18 तिलकादीनि गुणा:-क्षान्त्यादयस्तैरुपेताः, तथोत्तमकुलानि-उग्रादीनि तत्प्रसूता इति गाथार्थः ।। अथात्मा दीप अनुक्रम [२५७-२७०] ॥१५७॥ ~317~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy