SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............. मूलं [१३४] / गाथा ||९५-९८|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३४] गाथा: ||--|| अव्वा ॥१॥ होंति पुण अहियपुरिसा अट्रसय अंगुलाण उव्विद्धा । छण्णउइ अहम्मपुरिसा चउत्तरं मज्झिमिल्ला उ॥२॥ हीणा वा अहिया वा जे खल्लु सरसत्तसारपरिहीणा । ते उत्तमपुरिसाणं अवस्स पेसत्तणमुवेति ॥३॥ एएणं अंगुलपमाणेणं छ अंगुलाई पाओ दो पाया विहत्थी दो विहत्थीओ रयणी दो रयणीओ कुच्छी दो कुच्छीओ दंडं धणू जुगे नालिआ अक्ख मुसले दो धणुसहस्साइ गाउअं चत्तारि गा उआइं जोअणं। इदमपि द्विविध-प्रदेशनिष्पन्नं विभागनिष्पन्नं च, तत्र प्रदेशा इह क्षेत्रस्य निर्विभागा भागास्तैर्निष्पन्न प्रदेशनिष्पन्न, विभाग:-पूर्वोक्तखरूपस्तेन निष्पन्न विभागनिष्पन्न । 'से किं तं पएसनिफपणे तत्रैकप्रदेशावगाढायसङ्ख्येयप्रदेशावगाढपर्यन्तं प्रदेशनिष्पन्नम् , एकप्रदेशाधवगाढताया एकादिभिः क्षेत्रप्रदेशनिष्पन्नत्वाद् अत्रापि प्रदेशनिष्पन्नता भावनीया, प्रमाणता त्वेकप्रदेशावगाहित्वादिना स्वस्वरूपेणैव प्रमीयमानत्वादिति । विभागनिष्पन्न त्वलादि, तदेवाह-'अंगुलविहत्थि' गाहा, अङ्गलादिखरूपं च खत एव शास्त्रकारो न्यक्षेण वक्ष्यति। तत्राङ्गुलखरूपनिर्धारणायाह-'से किंतं अंगुले इत्यादि, अङ्गुलं त्रिविधं प्रज्ञप्त, तद्यथा दीप अनुक्रम [२५७-२७०] मनु. २७ ~316~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy