SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............. मूलं [१३४] / गाथा ||९५-९८|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक अनुयो [१३४] वृत्तिः उपक्रम प्रमाणद्वार रीया ॥ १५६॥ गाथा: ||-II चन्द्रकान्तादयः शिला-राजपट्टका, गन्धपट इत्यन्ये, शेषं प्रतीतं, यावत्तदेतत्पतिमानप्रमाणं, तदेवं समर्थितं मानोन्मानादिभेदभिन्न पश्चविधमपि विभागनिष्पन्नं द्रव्यप्रमाण, तत्समर्थने च समर्थितं द्रव्यप्रमाणम् ॥१३॥ अथ क्षेत्रप्रमाणमभिधित्सुराह से किं तं खेत्तपमाणे?, २ दुविहे पण्णत्ते, तंजहा-पएसणिप्फपणे अविभागणिफण्णे अ। से किं तं पएसणिफण्णे १, २ एगपएसोगाढे दुपएसोगाढे तिपएसोगाढे संखिजप० असंखिज्जप०, से तं पएसणिप्फपणे । से किं तं विभागणिप्फण्णे?,२-अंगुलविहत्थिरयणी कुच्छी धणु गाउअंच बोद्धव्वं । जोयण सेढी पयरं लोगमलोगेऽवि अ तहेव ॥१॥ से किं तं अंगुले ?, २ तिविहे पण्णत्ते, तंजहा-आयंगुले उस्सेहंगुले पमाणगुले । से किं तं आयंगुले ?, २ जे णं जया मणुस्सा भवंति तेसि णं तया अप्पणो अंगुलेणं दुवालसअंगुलाई मुहं नवमुहाई पुरिसे पमाणजुत्ते भवइ, दोषिणए पुरिसे माणजुत्ते भवइ, अद्धभारं तुल्लमाणे पुरिसे उम्माणजुत्ते भवइ,-माणुम्माणपमाणजुत्ता(णय) लक्खणवंजणगुणेहि उववेआ। उत्तमकुलप्पसूआ उत्तमपुरिसा मुणे दीप अनुक्रम [२५७-२७०] ॥१५६॥ ~315~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy