________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
............. मूलं [१३४] / गाथा ||९५-९८|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
अनुयो
[१३४]
वृत्तिः उपक्रम प्रमाणद्वार
रीया
॥ १५६॥
गाथा: ||-II
चन्द्रकान्तादयः शिला-राजपट्टका, गन्धपट इत्यन्ये, शेषं प्रतीतं, यावत्तदेतत्पतिमानप्रमाणं, तदेवं समर्थितं मानोन्मानादिभेदभिन्न पश्चविधमपि विभागनिष्पन्नं द्रव्यप्रमाण, तत्समर्थने च समर्थितं द्रव्यप्रमाणम् ॥१३॥ अथ क्षेत्रप्रमाणमभिधित्सुराह
से किं तं खेत्तपमाणे?, २ दुविहे पण्णत्ते, तंजहा-पएसणिप्फपणे अविभागणिफण्णे अ। से किं तं पएसणिफण्णे १, २ एगपएसोगाढे दुपएसोगाढे तिपएसोगाढे संखिजप० असंखिज्जप०, से तं पएसणिप्फपणे । से किं तं विभागणिप्फण्णे?,२-अंगुलविहत्थिरयणी कुच्छी धणु गाउअंच बोद्धव्वं । जोयण सेढी पयरं लोगमलोगेऽवि अ तहेव ॥१॥ से किं तं अंगुले ?, २ तिविहे पण्णत्ते, तंजहा-आयंगुले उस्सेहंगुले पमाणगुले । से किं तं आयंगुले ?, २ जे णं जया मणुस्सा भवंति तेसि णं तया अप्पणो अंगुलेणं दुवालसअंगुलाई मुहं नवमुहाई पुरिसे पमाणजुत्ते भवइ, दोषिणए पुरिसे माणजुत्ते भवइ, अद्धभारं तुल्लमाणे पुरिसे उम्माणजुत्ते भवइ,-माणुम्माणपमाणजुत्ता(णय) लक्खणवंजणगुणेहि उववेआ। उत्तमकुलप्पसूआ उत्तमपुरिसा मुणे
दीप अनुक्रम [२५७-२७०]
॥१५६॥
~315~