________________
आगम (४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
............ मूलं [१३१] / गाथा ||९२-|| .. मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३१]
गाथा
||१||
द्वितनाम-राईसरे इत्यादि, इह राजादिशब्दनिवन्धनमैश्चर्यमवगन्तव्यं, राजेश्वरादिशब्दार्थस्त्विहैव पूर्व व्याख्यात एव । अपत्यतद्धितनाम-'तित्थयरमाया' इत्यादि, तीर्थंकरोऽपत्यं यस्याः सा तीर्थंकरमाता, एवमन्यत्रापि सुप्रसिद्धेनाप्रसिद्धं विशिष्यते, अत एव तीर्थकरादिभिर्मातरो विशेषिताः, तडितनामस्वभावना तथैव, गतं तद्धितनाम । अथ धातुजमुच्यते-से किं तं धाउए' इत्यादि, भूरयं परस्मैपदी धातुः सत्तालक्षमाणस्यास्य वाचकत्वेन धातुजं नामेति, एवमन्यत्रापि, अभिधानाक्षरानुसारतो निश्चितार्थस्य वचनं-भणनं,
निरुक्तं तत्र भवं नैरुक्तं, तच मद्यां शेते महिष इत्यादिकं पाठसिद्धमेव, तदेवमुक्तं नैरुक्तं नाम । तगणने| चावसित भावप्रमाणनाम, तदवसाने च समर्थितं प्रमाणनाम, तत्समर्थने च समापितं गीणादिकं दशनाम,
एतैरपि च दशनामभिः सर्वस्यापि वस्तुनोऽभिधानद्वारेण सङ्ग्रहाद्दशनामेवमुच्यते, तत्समाप्तौ च समाप्समुपट्रकमान्तर्गतं द्वितीयं नामद्वारम् , अतः 'से तं निरुत्तिए' इत्यादि पश्च निगमनानि, नामद्वारं समाप्तम् ॥१३१॥ उक्तमुपक्रमान्तर्गतं द्वितीयं नामद्वारमथ तदन्तर्गतमेव क्रमप्राप्तं तृतीयं प्रमाणद्वारमभिधित्सुराह
से कि तं पमाणे?, २ चउबिहे पण्णते, तंजहा-दव्वपमाणे खेत्तपमाणे कालप्पमाणे भावप्पमाणे (सू० १३२)। से किं तं दत्वपमाणे ?, २ दुविहे पण्णत्ते, तंजहापएसनिष्कपणे अ विभागनिप्फपणे अ । से किं तं पएसनिप्फपणे ? २ परमाणुपो
दीप अनुक्रम [२४९-२५१]
ESSASARALES
अनु. २६
अथ "प्रमाण' वक्तव्यता आरभ्यते
~ 304~