SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१३३] गाथा: II--II दीप अनुक्रम [२५३ -२५६] अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः) मूलं [ १३३] / गाथा ||९२ ...|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधारीया ॥ १५१ ॥ ग्गले दुपएसिए जाव दसपएसिए संखिजपएसिए असंखिजपएसिए अनंतपएसिए, सेतं परसनिष्पणे । से किं तं विभागनिष्फण्णे १, २ पंचविहे पण्णत्ते, तंजहा-माणे उम्माणे अवमाणे गणिमे पडिमाणे । से किं तं माणे १, २ दुबिहे पण्णत्ते, तंजा - धन्नमाणप्पमाणे अ रसमाणप्पमाणे अ । से किं तं धन्नमाणपमाणे १, २ दो असईओ पसई दो पसईओ सेतिया चत्तारि सेइआओ कुलओ चत्तारि कुलया पत्थो चत्तारि पत्थया आढगं चत्तारि आढगाइ दोणो सट्टि आढयाई जहन्नए कुंभे असीइ आढयाइं मज्झिमए कुंभे आढयसयं उक्कोसए कुंभे अट्ट य आढयसइए वाहे, एएणं धण्णमाणपमाणेणं किं पओअणं ?, एएणं घण्णमाणपमाणेणं मुत्तोलीमुखइदुरअलिंदओचारसंसियाणं घण्णाणं घण्णमाणप्पमाणनिव्वित्तिलक्खणं भवइ, से तं धण्णमाणपमाणे । से किं तं रसमाणप्पमाणे १, २ घण्णमाणप्पमाणाओ चउभागविवडिए अग्भितरसिहाजुत्ते रसमाणप्पमाणे विहिज्जइ, तंजहा- चउसट्टिआ ४ [चउपलपमाणा ] बत्तीसिआ For P&Praise Cinly ~305~ वृत्तिः उपक्रमे प्रमाणद्वारं ॥ १५१ ॥
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy