________________
आगम
(४५)
प्रत
सूत्रांक
[१३१]
गाथा
||||
दीप
अनुक्रम
[२४९
-२५१]
अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः)
मूलं [१३१] / गाथा ||९२ ||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
चबाट लोडने से तं धाउए । से किं तं निरुत्तिए १, २ मह्यां शेते महिषः, भ्रमति च रौति च भ्रमरः मुहुर्मुहुर्लसतीति मुसलं कपेरिव लम्बते त्थेति च करोति कपित्थं चदितिकरोति खलं च भवति चिक्ख ऊर्ध्वकर्णः उलूकः मेखस्य माला मेखला, से तं निरुत्तिए । से तं भावपमाणे । से तं पमाणनामे । से तं दसनामे से तं
नामे । नामेति पयं समत्तं । ( सू० १३१ )
ततिज्ञातं तद्वितजम्, इह तद्वितशब्देन तद्वितप्रातिहेतुभूतोऽर्थी गृहयते, ततो यत्रापि तुन्नाए तंतुवाए तद्धितप्रत्ययो न दृश्यते तत्रापि तद्धेतुभूतार्थस्य विद्यमानत्वात्तद्वितजत्वं सिद्धं भवति, 'कम्मे' गाहा पाठसिद्धा, नवरं श्लोक:- लाघा संयूथो- ग्रन्थरचना, एते च कर्मशिल्पादयोऽस्तद्वितप्रत्ययस्योत्पित्सोनिमित्ती भवन्तीत्येतद्भेदात्तद्वितजं नामाष्टविधमुच्यत इति भावः, तत्र कर्म तद्वितजं 'दोसिए सोत्तिए' इत्यादि, दृष्यं पण्यमस्येति दोषिकः, सूत्रं पण्यमस्येति सौत्रिकः, शेषं प्रतीतं, नवरं भाण्डविचारः कर्मास्येति भाण्डवैचारिकः, कौलालानि मृद्भाण्डानि पण्यमस्येति कोलालिकः, अत्र कापि 'तणहारए' इत्यादिपाठो दृश्यते, तत्र कश्चिदाह नन्वन्न तद्धितप्रत्ययो न कश्चिदुपलभ्यते तथा वक्ष्यमाणेष्वपि 'तुन्नाए तंतुवाए' इत्या
For P&Pase City
~302~