SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............ मूलं [१३१] / गाथा ||९२-|| .. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३१] अनुयो मलधारीया वृत्तिः उपकमाधि गाथा ॥१४९॥ ||१|| वज्झकारे पोत्थकारे चित्तकारे दंतकारे लेप्पकारे सेलकारे कोहिमकारे, से तं सिप्पनामे । से किं तं सिलोअनामे ?, २ समणे माहणे सव्वातिही, से तं सिलोअनामे। से किं तं संजोगनामे १, २ रण्णो ससुरए रण्णो जामाउए रणो साले रणो भाउए रणो भगिणीवई, से तं संजोगनामे । से किं तं समीवनामे ?, २ गिरिसमीवे णयरं गिरिणयरं विदिसासमीवे णयरं वेदिसं णयरं बेन्नाए समीवे णयरं बेन्नायडं तगराए समीवे णयरं तगरायडं, से तं समीवनामे । सेकिं तं संजूहनामे?, २ तरङ्गवइकारे मलयवइकारे अत्ताणुसट्रिकारे बिंदुकारे, से तं संजूहनामे । से किं तं ईसरिअनामे?, २ राईसरे तलवरे माडंबिए कोडुबिए इब्भे सेट्री सत्यवाहे सेणावई, से तं ईसरिअनामे । से किं तं अवञ्चनामे ? २ अरिहंतमाया चकवहिमाया बलदेवमाया वासुदेवमाया रायमाया मुणिमाया वायगमाया, से तं अवच्चनामे । से तं तद्धितए । से किं तं धाउए ?, २ भू सत्तायां परस्मैभाषा एध वृद्धौ स्पर्द्ध संहर्षे गाध प्रतिष्ठालिप्सयोर्मन्थे दीप अनुक्रम [२४९-२५१] ॥१४९॥ ~ 301~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy