________________
आगम (४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
............ मूलं [१३१] / गाथा ||९२-|| .. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३१]
गाथा
||१||
पुरिस'त्ति तथा बहवः पुरुषाः, बहुवचनान्तः पुरुषशब्द इत्यर्थः, एकशेष समासे सति बहर्थवाचक इति शेषः, यथा चैकशेष समासे बहुवचनान्तः पुरुषशब्दो बह्वर्थवाचकस्तथैकवचनान्तोऽपीति न कश्चिद्विशेषः, एतदुक्तं भवति-पथा पुरुषश्च ३ इति विधाय एकपुरुषशब्दशेषता क्रियते तदा यथैकवचनान्तः पुरुषशब्दो बहान् चक्ति तथा बहुवचनान्तोऽपि, यथा बहुवचनान्तस्तथैकवचनान्तोऽपीति न कश्चिदेकवचनान्तबहुवचना-12 शान्तयोर्विशेषः, केवलं जातिविवक्षायामेकवचनं बर्थविवक्षायां तु बहुवचनमिति । एवं कार्षापणशाल्याहै|दिष्वपि भावनीयम् । अयं च समासो बन्दूविशेष एवोच्यते, केवलमेकशेषताऽत्र विधीयते इत्येतावता | पृथगुपात्त इति लक्ष्यते, तत्त्वं तु सकलव्याकरणवेदिनो विदन्तीत्यलंमतिविजृम्भितेन, गतं सामासिकम् ।
से किं तं तद्धितए ?, २ अट्टविहे पण्णत्ते, तंजहा-कम्मे सिप्पसिलोए संजोगसमीवओ अ संजूहो । इस्सरिअ अवच्चेण य तद्धितणामं तु अट्टविहं ॥१॥ से किं तं कम्मणामे ?, २ तणहारए कट्टहारए पत्तहारए दोसिए सोत्तिए कप्पासिए भंडवेआलिए कोलालिए, से तं कम्मनामे । से किं तं सिप्पनामे ?, २ तुण्णए तंतुवाए पट्टकारे उपट्टे बरुडे मुंजकारे कटकारे छत्तकारे
दीप अनुक्रम [२४७-२४९]]
~300~