________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
...................... मूलं [१३१] / गाथा ||८३-८४|| ...................... मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३१]
गाथा
||१-२||
अनुयो०दिनाना यः पुत्रादिनामित-उत्क्षिप्तः प्रसिद्धिं गत इतियावत् स एव नामतद्वतोरभेदोपचारान्नाना हेतु-18
भूतेन नामोच्यते इत्यर्थः, पित्रादेर्यद्वन्धुदत्तादिनामासीत्तत्पुत्रादेरपि तदेव विधीयमानं नाना नामोच्यती रीया इति तात्पर्यम्, 'से तं नामेणं' । 'से किं तं अवयवेण'मित्यादि, अवयवोऽवयविन एकदेशस्तेन नाम यधा।
'सिंगी सिंही'त्यादिगाथा, शृङ्गमस्थास्तीति शृङ्गीत्यादीन्यवयवप्रधानानि सर्वाण्यपि सुगमानि, नवरं द्विपदं॥१४३॥
रुयादि चतुष्पद-गवादि बहुपदं-कणेशृगाल्यादि, अत्रापि पावलक्षणावयवप्रधानता भावनीया, 'कहि'ति ककुदं-स्कन्धासन्नोन्नतदेहावयवलक्षणमस्यास्तीति ककुदी-वृषभ इति, 'परियर गाहा परिकरबन्धेन-विशिष्टनेपथ्यरचनालक्षणेन भट-शरपुरुष जानीयात्-लक्षयेत्, तथा निवसनेन-विशिष्टरचनारचितपरिधानलक्षणेन | महिला-स्त्री, जानीयादिति सर्वत्र सम्बध्यते, धान्यद्रोणस्य पाकः-खिन्नतारूपस्तं च तन्मध्याद्गृहीत्वा निरीशक्षितेनैकेन सिकन जानीयाद, एकया च गाधया लालित्यादिकाव्यधर्मोपेतया श्रुतया कविं जानीयाद्, अय-13 मन्त्राभिप्रायो-यदा स नेपथ्यपुरुषायवयवरूपपरिकरबन्धादिदर्शनद्वारेण भटमहिलापाककविशब्दप्रयोगं करोति तदा भटादीन्यपि नामान्यवयवप्रधानतया प्रवृत्तवादवयवनामान्युच्यन्त इति इह तदुपन्यास इति । इदं चावयवप्रधानतया प्रवृत्तत्वात् सामान्यरूपतयाऽप्रवृत्तात्वाद्गौणनानो भियत इति ८।
से किं तं संजोएणं ?, संजोगे चउव्विहे पण्णते, तंजहा-दव्वसंजोगे खेत्तसंजोगे
दीप
अनुक्रम [२३५-२३७]
॥१४३॥
~289~