________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
..................... मूलं [१३१] / गाथा ||८३-८४|| .............. मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३१]
गाथा
||१-२||
से किं तं पडिवक्खपएणं?, २ नवेसु गामागरणगरखेडकब्बडमडंबदोणमुहपट्टणासमसंवाहसन्निवेसेसु संनिविस्समाणेसु असिवा सिवा अग्गी सीअलो विसं महुरं कहल्लालघरेसु अंबिलं साउअं जे रत्तए से अलत्तए जे लाउए से अलाउए जे सुभए से कुसुभए आलवंते विवलीअभासए, से तं पडिवक्खपएणं । से किं तं पाहण्णयाए ?, असोगवणे सत्तवण्णवणे चंपगवणे चूअवणे नागवणे पुन्नागवणे उच्छवणे दक्खवणे सालिवणे, से तं पाहण्णयाए। से किं तं अणाइसिद्धतेणं?, धम्मस्थिकाए अधम्मत्थिकाए आगसत्थिकाए जीवत्थिकाए पुग्गलत्थिकाए अद्धासमए, से तं अणाइयसिद्धंतेणं।से किं तं नामेणं ?, २ पिउपिआमहस्स नामेणं उन्नामिजइ(ए), से तंणामेणं से किं तं अवयवेणं?, २-सिंगी सिही विसाणी दाडी पक्खी खुरी नही वाली। दुपय चउप्पय बहुपया नंगुली केसरी कउही ॥१॥ परिअरबंधेण भडं जाणिज्जा महिलिअं निवसगणं । सित्थेण दोणवायं कविं च इक्काए गाहाए ॥ २॥ से तं अवयवेणं ।
दीप
अनुक्रम [२३५-२३७]
~286~