SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१३१] दीप अनुक्रम [२३५] अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः) मूलं [१३१] / गाथा ||८२...|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधा रीया ॥ १४१ ॥ | प्रकृष्टा लाला यत्र तत्प्रलाल वस्तु प्राकृते पुलालमुच्यते, यत्र तु पलालाभावस्तत्कथं तृणविशेषरूपं पलालमुच्यत इति, प्राकृतशैलीमङ्गीकृत्या त्रायथार्थता मन्तव्या संस्कृते तु तृणविशेषरूपं पलालं निर्व्युत्पत्तिकमेवोच्यते इति न यथार्थायथार्थचिन्ता संभवति, 'अउलिया सउलिय'त्ति अत्रापि कुलिकाभिः सह वर्तमा नैव प्राकृते सउलियत्ति भण्यते, या तु कुलिकारहितैव पक्षिणी सा कथं सउलियत्ति ?, इत्येवमिहापि प्राकृतरौली मे वाङ्गीकृत्यायथार्थता, संस्कृते तु शकुनिकैव साऽभिधीयत इति कुतस्तचिन्तासम्भवः ?, इत्येवमन्यत्राऽप्यविरोधतः सुधिया भावना कार्या, पलं-मांसमननन्नपि पलाश इत्यादि तु सुगमं, नवरं मातृवाहकाद्यो | विकलेन्द्रियजीवविशेषाः 'से तं नोगुण्णेत्ति निगमनम् २ | 'से किं तं आयाणपरणमित्यादि, आदीयतेतत्प्रथमतया उच्चारथितुमारभ्यते शास्त्राधनेनेत्यादानं तच्च तत्पदं चादानपदं शास्त्रस्याध्ययनोद्देशकादेखादिपदमित्यर्थः तेन हेतुभूतेन किमपि नाम भवति, तच 'आवंती'त्यादि, तत्र आवंतीत्याचारस्य पञ्चमाध्ययनं, तत्र ह्यादावेव 'आवन्ती केयावन्ती त्यालापको विद्यत इत्यादानपदेनैतन्नाम, 'चाउरंगिज्ज' ति एतदुत्तराध्ययनेषु तृतीयमध्ययनं तत्र चादौ 'चत्तारि परमंगाणि, दुल्लहाणीह जंतुणो' इत्यादि विद्यते, 'असंखयंति इदमप्युतराध्ययनेष्वेव चतुर्थमध्ययनं तत्र च आदावेव 'असंख्यं जीविय मा पमायए' इत्येतत्पदमस्ति, ततस्तेनेदं नाम, एवमन्यान्यपि कानिचिदुत्तराध्ययनान्तर्वर्तीन्यध्ययनानि कानिचित्तु दशवैकालिकसूपगडायध्ययनानि स्वधिया भावनीयानि ३ । For P&Praise City ~285~ वृत्तिः उपक्रमाधि० ॥ १४१ ॥ eatyw
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy