SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१०] दीप अनुक्रम [११] “अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्तिः) मूलं [१०] / गाथा ||१...|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधा रीवा ॥ १२ ॥ Ja Ekem से किं तं ठवणावस्तयं १, २ जण्णं कडुकम्मे वा पोत्थकम्मे वा चित्तकम्मे वा लेप्पकम्मे वा गंधिमे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराडए वा एगो वा अणेगो वा सम्भावठवणा वा असब्भावठवणा वा आवस्सएति ठवणा ठविजइ से तं ठवणावस्सयं ( सू० १० ) अथ किं तत् स्थापनावश्यकमिति प्रश्न सत्याह- 'ठवणावस्सयं जण्ण' मित्यादि, तत्र स्थाप्यते अमुकोऽयमित्यभिप्रायेण क्रियते निर्वर्त्यत इति स्थापना- काष्ठकर्म्मादिगतावश्यकवत्साध्यादिरूपा सा चासौ आवश्यकततोरभेदोपचारादावश्यकं च स्थापनावश्यक, स्थापनालक्षणं च सामान्यत इदम्- "यन्तु तदर्थवियुक्तं तदभिप्रायेण | यच तत्करणि । लेप्यादिकर्म्म तत्स्थापनेति क्रियतेऽल्पकालं च॥१॥” इति, विनेधानुग्रहार्थमत्रापि व्याख्या- तुशब्दो नामलक्षणात् स्थापनालक्षणस्य भेदसूचकः सचासावर्थश्च तदर्थो भावेन्द्र भावावश्यकादिलक्षणस्तेन वियुक्तं-रहितं यद्वस्तु 'तदभिप्रायेण' भावेन्द्राद्यभिप्रायेण 'क्रियते' स्थाप्यते तत् स्थापनेति सम्बन्धः, किंविशिष्टं यदित्याह'यच्च तत्करणि' तेन भावेन्द्रादिना सह करणि:-सादृश्यं यस्य (तत्) तत्करणि-तत्सदृशमित्यर्थः, चशब्दात्तदकरणि चाक्षादि वस्तु गृह्यते, असदृशमित्यर्थः, किं पुनस्तदेवंभूतं वस्त्वित्याह- 'लेप्यादिकम्मैति' लेप्यपुत्तलिकादीत्यर्थः, | आदिशब्दात् काष्ठपुतलिकादि गृह्यते, अक्षादि वाऽनाकारं, कियन्तं कालं तत् क्रियत इत्याह-अल्पः कालो यस्य For P&False Cly ~27~ वृत्तिः अनुयो० अधि० ॥ १२ ॥
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy