SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .............. मूलं [१२८] / गाथा ||४६-५६|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१२८] गाथा: ||१-३२|| चारसमम् । एवमेते खराः सप्त भवन्ति, इदमुक्तं भवति-एकोऽपि गीतखरोऽक्षरपदादिभिः सप्तभिः स्थानः | सह समत्वं प्रतिपद्यमानः सप्तधात्वमनुभवतीत्येवं सप्त खरा अक्षरादिभिः समा दर्शिता भवन्तीति । गीते च यः सूत्रयन्धः सोऽष्टगुण एव कर्तव्य इत्याह-'निहोस'मित्यादि, तत्र 'अलियमुवघायजणयमित्यादिद्वात्रिंशत्सूत्रदोषरहितं निर्दोष १ विशिष्टार्थयुक्तं सारवत् २ गीतनिवद्धार्थगमकहेतुयुक्ततया दृष्टं हेतु|युक्तम् ३ उपमाचलङ्कारयुक्तमलङ्कृतम् ४ उपसंहारोपनययुक्तमुपनीतम् ५ अनिष्ठुराविरुद्धालज्जनीयार्थवाचकं सानुप्रास वा सोपचारम् ६ अतिवचनविस्तररहितं संक्षिप्ताक्षरं मितं ७ मधुरं श्रव्यशब्दार्थ ८ गेयं भवतीति शेषः। 'तिपिण य वित्ताईति यदुक्तं, तबाह-'सममित्यादि, यत्र वृत्ते चतुर्वपि पादेषु सङ्ख्यया समान्यक्षराणि भवन्ति तत्सम, यत्र प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च पादयोरक्षरसख्यासमत्वं तदर्द्धसम, यत्तु सर्वत्र सर्वपादेष्वक्षरसख्यावैषम्योपेतं तद्विषम, 'जति यस्मात्तं भवतीति शेषः, तस्मात् त्रय एव: वृत्तप्रकारा भवन्ति, प्यतुर्थस्तु प्रकारो नोपलभ्यतेऽसत्त्वादित्यर्थः, एवमन्यथाऽप्यविरोधतो व्याख्येयमिदमिति । बादुपिण य भणिइओत्ति यदुक्तं तन्नाह-'सकए'त्यादि भणितिर्भाषा खरमण्डले-पहादिखरसमूहे, शेष: कण्ठ्यं, गीतविचारप्रस्तावादिदमपि पृच्छति-केसी गायई'त्यादिप्रश्नगाथा सुगमा, नवरं 'केसित्ति कीदृशी| स्त्री इत्यर्थः, 'खरंति खरस्थानं, रूक्षं प्रतीतं, चतुरं-दक्षम्, विलम्बित-परिमन्थरं, दुतं शीघमिति । 'विस्सरं पुण केरिसि'ति गाथाऽधिकमिदं । अब क्रमेणोत्तरमाह-गोरी गायइ महुर'मित्यादि, अनापि 'विस्सरं पुण| दीप अनुक्रम [१६४ -२०४] RSS ~268~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy