SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .............. मूलं [१२८] / गाथा ||४६-५६|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१२८] गाथा: ||१-३२|| अनुयो तापिंगल'त्ति गाथाऽधिकमेव, व्याख्या सुकरैव, नवरं-पिङ्गला-कपिला इत्यर्थः । समस्तखरमण्डलसंक्षेपाभिमलधा- धानेनोपसंहरन्नाह–'सत्तसरे त्यादि, ततातन्त्री तानो भण्यते, तत्र षड्जादयः स्वराः प्रत्येकं ससभिस्तानरीया र्गीयन्त इत्येवमेकोनपञ्चाशत्तानाः सप्ततत्रिकायां वीणायां भवन्तीति । एवं तदनुसारेणैकतन्त्रीकायां ॥१३३॥ त्रितत्रिकायां कण्ठेनापि वा गीयमाना एकोनपञ्चाशदेव ताना भवन्तीति । तदेवमेतैः षड्जादिभिः सप्तभि-] नामभिः सर्वस्यापि स्वरमण्डलस्याभिधानात् सप्तनामेदमुच्यते, 'से तं सत्तनामे त्ति निगमनम् ॥ १२८॥ अथाष्टनाम प्रतिपादयन्नाह से किं तं अटुनामे, २ अट्रविहा वयणविभत्ती पपणत्ता, तंजहा-निदेसे पढमा होइ, बितिआ उवएसणे । तईया करणंमि कया, चउत्थी संपयावणे ॥ १ ॥ पंचमी अ अवायाणे, छट्ठी सस्सामिवायणे । सत्तमी सण्णिहाणत्थे, अटुमाऽऽमंतणी भवे ॥२॥ तत्थ पढमा विभत्ती निद्देसे सो इमो अहं वत्ति । बिइआ पुण उवएसे भण कुणसु इमं व तं वत्ति ॥३॥ तइआ करणंमि कया भणिअंच कयं च तेण व मए वा । हंदि णमो साहाए, हवइ चउत्थी पयाणंमि ॥४॥ अवणय गिण्ह य एत्तो इउत्ति दीप अनुक्रम [१६४-२०४] १३३॥ ATT ~ 269~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy