SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .............. मूलं [१२८] / गाथा ||४६-५६|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१२८] गाथा: ||१-३२|| अनुयो | शिरोविशुद्धं च, अयमर्थ:-यगुरसि खरो विशालस्तर्युरोविशुद्धं, कण्ठे यदि खरो वर्तितोऽतिस्फुटितश्च तदा वृत्ति मलधाकण्ठविशुद्धं, शिरसि प्राप्तो यदि नानुनासिकस्ततः शिरोविशुद्धम्, अथवा उरकण्ठशिरस्सु श्लेष्मणाऽ- उपक्ररीया 12व्याकुलेषु विशुद्धेषु प्रशस्तेषु यद्गीयते तदुरकण्ठशिरोविशुद्ध, गीयते गेयमिति संबध्यते, किंविशिष्टमि-| कामाधि त्याह-मृदुकं मृदुना-अनिष्ठुरेण खरेण यद्गीयते तन्मृदुकं, यत्राक्षरेषु घोलनया संचरन् खरो रगतीव तत्। घोलनाबहुल रिणितं, गेयपदैर्वद्धं विशिष्टविरचनया रचितं पदबद्धं, ततश्च पदत्रयस्य कर्मधारयः, 'समतालपडक्खे'ति तालशब्देन हस्ततालासमुत्थ उपचाराच्छन्दो विवक्षितः, मुरजकांसिकादिगीतोपका-18 रकातोयानां ध्वनिः प्रत्युत्क्षेपः नर्तकीपदप्रक्षेपलक्षणो वा प्रत्युत्क्षेपः, समौ गीतवरेण तालप्रत्युत्क्षेपी यत्र तत् समतालप्रत्युत्क्षेप, 'सत्तस्सरसीभरं ति सप्त खराः सीभरन्ति-अक्षरादिभिः समा यत्र तत्सप्तखरसीभरं गीतमिति, ते चामी सप्त खरा:-'अक्खरसम गाहा, यत्र दीर्घ अक्षरे दीर्घो गीतस्वरः क्रियते हस्खे हवः प्लुते प्लुतः सानुनासिके तु सानुनासिकः तदक्षरसमं यद्गीतपदं-नामिकादिकं यत्र खरे अनुपाति भवति तत् तत्रैव यत्र गीते गीयते तत् पदसम, यत्परस्पराभिहतहस्ततालस्वरानुसारिणा खरेण गीयते तत्तालसम, शृङ्गदार्वाद्यन्यतरवस्तुमयेनाङ्गुलीकोशकेन समाहतं, तश्रीखरप्रकारो लयस्तमनुसरता स्वरेण यद्गीयते तल्लयसम, प्रथमतो वंशतच्यादिभिर्यः खरो गृहीतस्तत्समेन स्वरेण गीयमानं ग्रहसम, निःश्वसितोच्छ्र X ॥१३२॥ सितमानमनतिक्रमतो यद्देयं तन्निःश्वसितोसितसम, वंशतच्यादिष्वेवाङ्गुलीसञ्चारसमं यद्गीयते तत्स दीप अनुक्रम ASSES [१६४ -२०४] ~267~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy