________________
आगम
(४५)
प्रत
सूत्रांक
[१२८]
गाथा:
||१-३२||
दीप
अनुक्रम
[१६४
-२०४]
अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:)
मूलं [१२८] / गाथा ||३२-३८||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधा
रीया
॥ १२९ ॥
म्-अवस्थानं भुवि यस्याः सा गोधा चर्मावनद्वा गोधिका - वाद्यविशेषो दर्दरिकेत्यपरनाम्ना प्रसिद्धा, आडम्बरः पटहः, सप्तममिति निषादमित्यर्थः ।
एएसि णं सतहं सराणं सत्त सरलक्खणा पण्णत्ता, तंजहा-सज्ञेण लहई वित्तिं, कयं च न विणस्स । गावो पुत्ता य मित्ता य, नारीणं होइ वहो ॥ ८ ॥ रिसहेण उ एसज्जं (पसेजं), सेणावच्चं धणाणि अ । वत्थगंधमलंकारं, इत्थिओ सयणाणि य ॥ ९ ॥ गंधारे गीतजुत्तिपणा, वज्जवित्ती कलाहिआ । हवंति कइणो धण्णा, जे अण्णे सत्थपारगा ॥ १० ॥ मज्झिमसरमंता उ, हवंति सुहजीविणो । खायई पियई देई, मज्झि सरमस्सिओ ॥ ११ ॥ पंचमसरमंता उ, हवंति पुहवीपई । सूरा संगहकत्तारो, अणेगगणनायगा ॥ १२ ॥ रेवयसरमंता उ, हवंति दुहजीविणो । कुंचेला य कुवित्ती य, चोरा चंडालमुट्टिया ॥ १३ ॥ णिसायसरमंता उ, होति कलहकारगा । जंघाचरा लेहवाहा, हिंडगा भारवाहगा ॥ १४ ॥
१ साउनिया वाढरिया सोयरिया य मुहिम इति पाठानुसारिणी वृत्तिः
For P&Praise City
~261~
वृत्तिः
उपक्र
माधि०
॥ १२९ ॥