SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .............. मूलं [१२८] / गाथा ||२६-३१|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१२८] गाथा: ||१-३२|| जमेव प्रथमखरलक्षणं ब्रूयात् , कयेत्याह-अग्रभूता जिला अग्रजिह्वा जिह्वानमित्यर्थस्तया, इह ययपि षड्जभणने स्थानान्तराण्यपि कण्ठादीनि व्याप्रियन्ते अग्रजिह्वा च खरान्तरेषु व्याप्रियते तथापि सा तत्र बहुव्यापारवतीतिकृत्वा तया तमेव ब्यादित्युक्तम्, इदमत्र हृदयम्-षड्जखरोऽग्रजिह्वां प्राप्य विशिष्ट व्यक्तिमासादयत्यतस्तदपेक्षया सा खरस्थानमुच्यते, एचमन्यत्रापि भावना कार्या, उरो-वक्षस्तेन ऋषभ खरं, यादिति सर्वत्र संबध्यते, 'कंटुग्गएण'ति कण्ठादुद्गमनमुद्गतिः-स्वरनिष्पत्तिहेतुभूता क्रिया तेन कण्ठो-| द्गतेन गान्धारं, जिह्वाया मध्यो भागो मध्यजिह्वा तया मध्यमं, तथा दन्ताधीष्ठी च दन्तोष्ठं तेन धैवतं । मारवतं वेति, भृत्क्षेपावष्टम्भेन निषादमिति । इत ऊर्ध्व सर्व निगदसिद्धमेव, नवरं 'जीवनिस्सिय'त्ति जीवा-15 श्रिताः जीवेभ्यो वा निस्ता-निर्गताः, 'सज्जं रवई'त्यादिश्लोकः, रवति-नदति गलत्ति गावश्च एलकाश्चपाऊरणका गवेलकाः, अथवा गवेलका-ऊरणका एच, 'अह कुसुमे त्यादि, अथेति विशेषणार्थों, विशेषणाप्रार्थता चैवं-यथा गवेलका अविशेषेण मध्यमखरं मदन्ति न तथा पश्चम कोकिला, अपि तु वनस्पतिषु बाहु ल्येन कुसुमानां-मल्लिकापाटलादीनां सम्भवो यस्मिन् काले स तथा तस्मिन् , मधुमास इत्यर्थः, 'अजीव|निस्सिय'त्ति तथैव, नवरमजीवेष्वपि मृदङ्गादिषु जीवव्यापारोत्थापिता एवामी मन्तव्याः, अपरं षड्जादीनां मृदङ्गादिषु यद्यपि नाशाकण्ठागुत्पन्नवलक्षणो व्युत्पत्त्यर्थो न घटते तथापि सादृश्यात् तद्भावोऽवगन्तव्यः, सज्जमित्यादिश्लोकद्वयं, गोमुखी काहला यस्या मुखे गोशृङ्गादि वस्तु दीयत इति, चतुर्भिश्चरणः प्रतिष्ठान दीप *ॐॐॐBBS अनुक्रम [१६४ -२०४] ~260~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy