SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .............. मूलं [१२८] / गाथा ||३२-३८|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१२८] गाथा: ||१-३२|| CACHERS । एतेषां सप्तानां खराणां प्रत्येकं लक्षणस्य विभिन्नत्वात् सप्त खरलक्षणानि-यथाखं फलप्राप्स्यव्यभिचा रीणि खरतत्त्वानि भवन्ति, तान्येव फलत आह–'सजेणे'त्यादि सप्त श्लोकाः, षड्जेन लभते वृत्तिम्, अयहामर्थः-षड्जस्येदं लक्षणं-खरूपमस्ति येन तस्मिन् सति वृत्ति-जीवनं लभते प्राणी, एतच मनुष्यापेक्षया लक्ष्यते, वृत्तिलाभादीनां तत्रैव घटनात्, कृतं च न विनश्यति, तस्येति शेषः, निष्फलारम्भो न भवतीत्यर्थः, गावः पुत्राश्च मित्राणि च भवन्तीति शेषः । गान्धारे गीतयुक्तिज्ञा वर्यवृत्तयः-प्रधानजीविकाः कलाभिरधिकाः कवय:-काव्यकर्तारः प्राज्ञाः-सबोधाः ये चोक्तेभ्यो गीतयुक्तिज्ञादिभ्योऽन्ये-शास्त्रपारगाः चतुर्वेदादिशास्त्रदापारगामिनस्ते भवन्तीति । शकुनेन-इयेनलक्षणेन चरन्ति पापधि कुर्वन्ति शकुनान वा मन्तीति शाकुनिकाः, वागुरा-मृगबन्धनं तया चरन्तीति वागुरिकाः, शूकरेण सन्निहितेन शूकरवधार्थ चरति शूकरान् वा मन्तीति शीकरिकाः, मौष्टिका मल्ला इति । पाठान्तराण्यप्युक्तानुसारेण व्याख्येयानि ॥ एएसिणं सत्तण्हं सराणं तओ गामा पण्णता, तंजहा-सज्जगामे मज्झिमगामे गंधारगामे, सज्जगामस्स णं सत्त मुच्छणाओ पण्णत्ताओ, तंजहा-मग्गी कोरविआ हरिया, रयणी अ सारकंता य । छट्री अ सारसी नाम, सुद्धसज्जा य सत्तमा ॥ १५॥ मज्झिमगामस्स णं सत्त मुच्छणाओ पण्णत्ताओ, तंजहा RECASSESASA दीप अनुक्रम [१६४ -२०४] ~ 262~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy