SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ........... मूलं [१२७] / गाथा ||२४|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक अनुयो [१२७]] उपक्र माधिक गाथा ||१|| गितिः क्षायिकाणि ज्ञानदर्शनचारित्राणि पारिणामिकं तु जीवत्वमित्येते त्रयो भावास्तस्य भवन्ति, औपश-14 मलधा- मिकरित्वह नास्ति, मोहनीयाश्रयत्वेन तस्योक्तत्वात्, मोहनीयस्य च केवलिन्यसम्भवात् , तथा क्षायोपशरीया |मिकोऽप्यन्त्रापास्य एव, क्षायोपशमिकानामिन्द्रियादिपदार्थानामस्यासम्भवाद्, 'अतीन्द्रियाः केवलिन इत्या दिवचनात्, तस्मात् पारिशेष्यायथोक्तभावत्रयनिष्पन्नः पञ्चमो भङ्गः केवलिन सम्भवति, षष्ठस्त्वौदयिकक्षा॥१२५॥ योपशमिकपारिणामिकभावनिष्पन्नो नारकादिगतिचतुष्टयेऽपि संभवति, तथाहि-औदयिकी अन्यतरा गतिः क्षायोपशामिकानीन्द्रियाणि पारिणामिकं जीवत्वमित्येवमेतद्भावत्रयं सर्वाखपि गतिषु जीवानां प्राप्यत 5 इति, शेषास्त्वष्टौ त्रिकयोगाः प्ररूपणामात्रं, काप्यसम्भवादिति भावनीयं । चतुष्कसंयोगान्निर्दिशन्नाह तत्थ णं जे ते पंच चउक्कसंजोगा ते णं इमे-अस्थि णामे उदइएउवसमिएखइएखओवसमनिप्फण्णे १ अस्थि णामे उदइएउवसमिएखइएपारिणामिअनिप्फण्णे २ अस्थि णामे उदइएउवसमिएखओवसमिएपारिणामिअनिप्फण्णे ३ अस्थि णामे उदइएखइएखओवसमिएपारिणामिअनिप्फण्णे ४ अस्थि णामे उबसमिएखइएखओवसमिएपारिणामिअनिष्फपणे ५, कयरे से णामे उदइएउवसमिएखइएखओवसम दीप अनुक्रम [१६१-१६३] ॥१२५॥ ~253~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy