SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ................................... मूलं [१२६] / गाथा ||२३...|| ................ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१२५] अनुयो० मलधारीया उपक्रमाधि० ॥११३॥ दीप भवितव्यं, डित्यादिनानामपि सनिरुक्तत्वात् 'नाम च धातुजमाहे त्यादिवचनात्, ततश्चतुर्भिरप्यैतैः सर्वस्य सनहाचतुनोंमेदमुच्यते, 'से तं चउनामे त्ति निगमनम् ॥ १२५॥ से किं तं पंचनामे ?, २ पंचविहे पण्णत्ते, तंजहा-नामिकं नैपातिकं आख्यातिकम् औपसर्गिकं मिश्र, अश्व इति नामिकं, खल्विति नैपातिकं, धावतीत्याख्यातिकं, परीत्यौपसर्गिकं, संयत इति मिश्र, से तं पंचनामे (सू० १२६) इहाश्व इति किं ?-नामिक, वस्तुवाचकत्वात्, खल्विति नैपातिकं, निपातेषु पठितत्वात्, धावतीत्याख्यातिक, क्रियाप्रधानत्वात् , परीत्यौपसर्गिकम् , उपसर्गेपु पठितत्वात् , संयत इति मिश्रम, उपसर्गनामसमुदायनिष्पन्नत्वादिति । एतैरपि सर्वस्य क्रोडीकरणादू पञ्चनामत्वं भावनीयम्, 'से तंपंचनामें'त्ति निगमनम् ॥१२॥ से किं तं छण्णामे १, २ छविहे पण्णत्ते, तंजहा-उदइए उवसमिए खइए खओव समिए पारिणामिए संनिवाइए ___ अत्रौदयिकादयः षड् भावाः प्ररूप्यन्ते, तथा च सूत्रम्-'उदइए' इत्यादि, अन्नाह-ननु नानि प्रक्रान्ते १ नाम व धातुङमाद निरुफे, व्याकरणे शकटस्व च लोकम् । यत्र पदार्थविशेषसमुत्थं, प्रत्ययतः प्रकृतेश्च तह्यम् ॥ १॥ इति शब्दानुशासनवृत्ती श्रीहेम- चन्द्रसूरिभिरुदाहृतम्। अनुक्रम [१५९] ॥११३॥ laEcuadi ~229~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy