SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .............. मूलं [१२५] / गाथा ||२३...|| .. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१२५] दीप नदी इह नदीह मधु उदकं मधूदकं वधू ऊहः वधूहः, से तं विगारेणं, से तं चउनामे (सू० १२५) आगच्छतीत्यागमो न्वागमादिस्तेन निष्पन्नं नाम यथा पद्मानीत्यादि, धुखरादू धुटि नुः (का०६०२४) इत्यनेनात्र न्वागमस्य विधानादू, उपलक्षणमात्रं चेदं, संस्कार उपस्कार इत्यादेरपि सुडाद्यागमनिष्पन्नस्वादिति, लोपो वर्णापगमरूपस्तेन निष्पन्नं नाम, यथा तेऽन्नेत्यादि, 'एदोत्परः पदान्ते (लोपमकारः कातब्ररूपमालायां ११५) इत्यादिना अकारस्येह लुप्सत्वात्, नामत्वं चात्र तेन तेन रूपेण नमनानामेति व्युत्पत्तेरस्त्येवेति, इत्थमन्यत्रापि वाच्यम् । उपलक्षणं चेदं-मनस ईषा मनीषा-बुद्धिः भ्रमतीति भूरित्यादेरपि। सकारमकारादिवर्णलोपेन निष्पन्नत्वादिति, प्रकृतिः-खभावो वर्णलोपाद्यभावस्तया निष्पन्नं नाम, यथा अग्नी एतावित्यादि, द्विवचनमनावि ( का० सू०६.) त्यनेनान प्रकृतिभावस्य विधानात्, निदर्शनमात्रं चेदं, सरसिजं कण्ठेकाल इत्यादीनामपि प्रकृतिनिष्पन्नत्वादिति, वर्णस्यान्यथाभावापादनं विकारस्तेन निष्पन्नं दण्डस्याग्रं दण्डानमित्यादि, समानः सवर्णे दीर्घाभवति परश्च लोपम् (का० रू.२४) इत्यादिना दीर्घत्वलक्षणस्य वर्णविकारस्येह कृतत्वाद, उदाहरणमात्रं चैतत्-तस्करः षोडशेल्यादेरपि वर्णविकारसिद्धत्वादिति । तदिह कायदस्ति तेन सर्वेणापि नाम्ना आगमनिष्पन्नेन वा लोपनिष्पन्नेन वा प्रकृतिनिर्वृतेन वा विकारनिष्पन्नेन वा १ विक्षयात्रैकपदवं, नान एकत्वेन विलक्षणात् वृत्तिकारेणापि निरूडप्राचीनन्याकरणापेक्षया तथा प्रतिपादितं पदत्वमिति, अधुना यथा सोसपर्गस्य । अनुक्रम [१५९] KEx. 984% C0-% ~ 228~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy