SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .............. मूलं [१२४] / गाथा ||१८-२३|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: अनुयो उपक्र प्रत सूत्रांक मलधारीया माधि [१२४] ॥११२॥ दीप अनुक्रम [१५१-१५८] KHESESSESEX साणं ॥४॥ आगारंता माला ईगारंता सिरी अ लच्छी अ। ऊगारंता जंब वह अ अंताउ इत्थीणं ॥ ५॥ अंकारंतं धन्नं इंकारंतं नपुंसर्ग अस्थि । उकारंतो पीलं महुं च अंता णपुंसाणं ॥ ६॥ से तं तिणामे (सू० १२४) गाथात्रयं व्यक्तं, नवरं संस्कृते यद्यपि विष्णुरित्युकारान्तमेव भवति तथापि प्राकृतलक्षणस्यैवेह वक्तुमिष्टत्वादकारान्तता न विरुध्यते, एवमोकारान्तो द्रुम इत्यादिष्वपि वाच्यं, जम्बूर-स्त्रीलिङ्गवृत्तिर्वनस्पतिवि|शेषः, 'पीलु'ति क्षीरं, शेषं सुगम, 'से तं तिनामें ति निगमनम् ॥ १२४ ॥ से किं तं चउणामे ?, २ चउविहे पपणत्ते, तंजहा-आगमेणं लोवेणं पयईए विगारेणं । से किं तं आगमेणं?, २ पद्मानि पयांसि कुण्डानि, से तं आगमेणं । से किं तं लोवेणं?, २ ते अत्र तेऽत्र पटो अत्र पटोऽत्र घटो अत्र घटोऽत्र, से तं लोवेणं । से किं तं पगईए?, २ अग्नी एतौ पटू इमौ शाले एते माले इमे, से तं पगइए । से किं तं विगारेणं, २ दण्डस्य अग्रं दण्डा सा आगता साऽऽगता दधि इदं दधीदं ॥११२॥ ~ 227~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy