SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१२७] दीप अनुक्रम [१६१] अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः) मूलं [१२७] / गाथा ||२३...|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः तदभिधेयानामर्थानां भावलक्षणानां प्ररूपणमयुक्तमिति, नैतदेवं, नामनामवतोरभेदोपचारात् तत्प्ररूपण| स्याप्यदृष्टत्वाद्, एवमन्यत्रापि यथासम्भवं वाच्यं तत्र ज्ञानावरणादी नामष्टानां प्रकृती नामात्मीयात्मीयस्वरूपेण विपाकतोऽनुभवनमुदयः स एवौद्धिकः, अथवा यथोक्ते नवोदयेन निष्पन्न औदयिको भाव इति सामर्थ्याद् गम्यते, उपशमनमुपशमः कर्मणोऽनुदयाक्षीणावस्था भस्मपटलावच्छन्नानिवत् स एव औपशमिक:, तेन वा निर्वृत्त औपशमिकः, क्षय:- कर्मणोऽपगमः स एव तेन वा निर्वृत्तः क्षायिकः, कर्मणो यथोक्तौ क्षयोपशमावेव ताभ्यां वा निर्वृत्तः क्षायोपशमिकः दरविध्यात भस्मच्छन्नवह्निवत् परिणमनं तेन तेन रूपेण वस्तूनां भवनं परिणामः स एव तेन वा निर्वृत्तः पारिणामिकः, अनन्तरोक्तानां द्व्यादिभावानां मेलकः सन्निपातः स एव तेन वा निर्वृत्तः सान्निपातिकः ॥ तत्रामीषां प्रत्येकं स्वरूपनिरूपणार्थमर्थमाह से किं तं उदइए ?, २ दुविहे पण्णत्ते, तंजहा- उदइए अ उदयनिष्कण्णे अ । से किं तं उदइए १, २ अहं कम्मपयडीणं उदपणं, से तं उदइए। से किं तं उदयनिकन्ने ?, २ दुविहे पण्णत्ते, तंजहा- जीवोदयनिप्फन्ने अ अजीवोदयनिष्पन्ने अ । से किं तं जीवोदयनिफन्ने ?, २ अणेगविहे पण्णत्ते, तंजहा - णेरइए तिरिक्खजोणिए मणुस्से देवे पुढविकाइ जाव तसकाइए कोहकसाई जाव लोहकसाई इत्थीवेदए पुरिसवेयप For P&False Cinly ~ 230~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy