SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ........... मूलं [११९] / गाथा ||१६|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [११९] CACACADC गाथा ||१|| चेव एगाइआए एगुत्तरिआए दसगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, से तं अणाणुपुव्वी, से तं सामायारीआणुपुव्वी (सू० ११९) तत्र समाचरणं समाचार:-शिष्टजनाचरितः क्रियाकलापस्तस्य भाव इति (उपमाने वतिः ५०९ तत्वौ भावे ५१० यण च ५११ इति का० रू०) यण्पत्यये खियामीकारे च सामाचारी, सा च त्रिविधा-ओघनियुक्त्यभिहितार्थरूपा ओघसामाचारी १, इच्छामिच्छामर्थविषया दशधा सामाचारी २, निशीथकल्पाद्यभिहितप्रायश्चित्तपदविभागविषया पदविभागसामाचारी ३, उक्तं च-"सामायारी तिविहा ओहे दसहा पयविभागेत्ति, तत्रेह दशधा सामाचारीमाश्रित्योक्तम्-'इच्छामिच्छातहकारों'इत्यादि, अन्न कारशब्दः प्रत्येकमभिसम्बध्यते, ततश्चैषणमिच्छा-विवक्षितक्रियाप्रवृत्त्यभ्युपगमस्तया करणमिच्छाकारः, आज्ञावलाभियोगरहितो व्यापार इत्यर्थः १, मिथ्या-असदेतद् यन्मयाऽऽचरितमित्येवं करणं मिथ्याकारः, अकृत्ये कस्मिंश्चित् कृते मिथ्यावितथमिदं न पुनर्यथा भगवद्भिरुक्तं तथैवैतन्मवेष्टितमतो दुष्कृतं-दुराचीर्णम् इत्येवमसक्रियानिवृत्त्यभ्युपगमो मिध्याकार इति तात्पर्यम् २, सूत्रव्याख्यानादौ प्रस्तुते गुरुभिः कस्मिंश्चिद् वचस्युदीरिते सति यथा| भवन्तः प्रतिपादयन्ति तथैवैतदित्येवंकरणं तथाकारः, अविकल्पगुवोंज्ञाभ्युपगम इस ३, अवश्यकतेव्यमावश्यकं तत्र भवा आवश्यकी-ज्ञानाधालम्बनेनोपाश्रयात् बहिरवश्यंगमने समुपस्थिते अवश्यंकर्त १सामाचारी त्रिविधा भोघे दशथा पदविभागे इति. दीप अनुक्रम [१४२-१४४] 4565 सन.१८ ~ 208~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy