SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .............. मूलं [११८] / गाथा ||१५...|| .. मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: वृत्ति अनुयो उपक मलधा प्रत सूत्रांक [११८] रीया माधि. ॥१० ॥ कोष्ठ-लक्षणहीनं तत् कुन्जं ४, यत्र तु हृदयोदरपृष्ठं सर्वलक्षणोपेतं शेषं तु हीनलक्षणं तदामनं, कुजविपरीतमित्यर्थः ६, यत्र सर्वेऽप्यवयवाः प्रायो लक्षणविसंवादिन एव भवन्ति तत्संस्थानं हुण्डमिति ६ । अन्न च सर्वप्रधानत्वात् समचतुरस्रस्य प्रथमत्वं, शेषाणां तु यथाक्रमं हीनत्वाद् द्वितीयादित्वमिति पूर्वानुपूर्वीत्वं, शेषभावना पूर्ववदिति । आह-पदीत्थं संस्थानानुपूर्वी प्रोच्यते तर्हि संहननवर्णरसस्पर्शायनुपूयोऽपि वक्तव्याः स्युः, तथा च सत्यानुपूर्वीणामियत्तेव विशीयेते, ततो निष्फल एवं प्रागुपन्यस्तो दशविधत्वसङ्ख्यानियम इति, सत्यं, किन्तु सर्वांसामपि तासां वक्तुमशक्यत्वादुपलक्षणमात्रमेवार्य समयानियमः, एतदनुसारेणान्या अप्येता अनुसर्तव्या इति तावल्लक्षयामः, सुधिया वन्यथाऽपि वाच्यं, गम्भीरार्थत्वात् परममुनि-13 प्रणीतसूत्रविवक्षायाः, एवमुत्तरत्रापि वाच्यमित्यलं विस्तरेण ॥ ११८॥ सामाचार्यानुपूर्वी विवक्षराह से किं तं सामायारीआणुपुवी?, २ तिविहा पण्णत्ता, तंजहा-पुव्वाणुपुव्वी पच्छाणुपुव्वी अणाणुपुव्वी । से किं तं पुव्वाणुपुवी?, २ इच्छामिच्छातहकारो आवस्सिआ य निसीहिआ। आपुच्छणा य पडिपुच्छा छंदणा य निमंतणा॥१॥उवसंपया य काले सामायारी भवे दसविहा उ॥ से तं पुव्वाणुपुव्वी। से किं तं पच्छाणुपुवी, २उवसंवया जाव इच्छागारो, से तं पच्छाणुपुवी। से किं तं अणाणुपुव्वी ?, २ एआए दीप अनुक्रम [१४१] ॥१०२॥ ~ 207~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy