SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .............. मूलं [११८] / गाथा ||१५...|| .. मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [११८] से तं पच्छाणुपुब्बी । से किं तं अणाणुपुव्वी?, २ एआए चेव एगाइआए एगुत्तरिआए छगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवणो, से तं अणाणुपुवी । से तं संठाणाणुपुव्वी (सू० ११८) आकृतिविशेषाः संस्थानानि तानि च जीवाजीवसम्बन्धित्वेन विधा भवन्ति, तत्रेह जीवसम्बन्धीनि, तत्रापि पश्चेन्द्रिपसम्बन्धीनि वक्तुमिष्टानि, अतस्तान्याह-समचउरंसें'त्यादि, तन्त्र समा:-शास्त्रोक्तलक्षणावि संवादिन्यश्चतुर्दिग्वर्तिनः अवयवरूपाश्चतस्रोऽत्रयो यत्र तत् समासान्तात्प्रत्यये समचतुरस्र संस्थान, तुल्याठारोहपरिणाहः सम्पूर्णलक्षणोपेताझोपाडावयवः खाङ्गलाष्टाधिकशतोष्यः सर्वसंस्थानप्रधानः पश्चेन्द्रियजीव शरीराकार विशेष इत्यर्थः १, नाभेरुपरि न्यग्रोधवन्मण्डलम्-आघसंस्थानलक्षणयुक्तत्वेन विशिष्टाकारं न्यग्रोधमण्डलं, न्यग्रोधो-वटवृक्षः, यथा चायमुपरि वृसाकारतादिगुणोपेतखेन विशिष्टाकारो भवत्यवस्तु न तथा, एवमेतदपीति भावः २, सह आदिना-नाभेरधस्तनकायलक्षणेन वर्तत इति सादि, ननु सर्वमपि संस्थानमादिना सहैव वर्तते ततो निरर्थकं सादिवविशेषणं, सत्यं, कि खत एव विशेषणवैफल्यप्रसङ्गादायसंस्थानलक्षणयुक्त आदिरिह गृश्यते, ततस्तथाभूतेन आदिना सह यवर्तते नाभेस्तूपरितनकाये आघसंस्थानलक्षणविकलं तत्सादीति तात्पर्यम् ३, यत्र पाणिपादशिरोग्रीवं समनलक्षणपरिपूर्ण शेषं तु हृदयोदरपृष्ठलक्षणं दीप अनुक्रम [१४१] JaticARH ~206~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy