SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [११७] दीप अनुक्रम [१४० ] अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः) मूलं [११७] / गाथा || १५...|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधा रीया ॥ १०१ ॥ सहस्सं दससयसहस्साइं कोड़ी दसकोडीओ कोडीसयं दसकोडिसयाई, से तं पुव्वापुवी । से किं तं पच्छाणुपुव्वी १, २ दसकोडिसयाई जाव एक्को, से तं पच्छापुवी । से किं तं अणाणुपुव्वी १, २ एआए चेव एगाइआए एगुत्तरिआए दसकोडिसयगच्छगयाए सेढीए अन्नमन्नभासो दुरूवूणो, से तं अणाणुपुव्वी । से तं गणापुवी ( सू० ११७ ) गणनं परिसङ्ख्यानं एकं हे त्रीणि चत्वारि इत्यादि, तस्य आनुपूर्वी परिपादिर्गणनानुपूर्वी, अत्रोपलक्षणमात्रमुदाहर्तुमाह- 'एंगे'त्यादि सुगमम् उपलक्षणमात्रं चेदमतोऽन्येऽपि सम्भविनः सङ्ख्याप्रकारा अत्र द्रष्टव्याः, उत्कीर्तनानुपूर्व्या नाममात्रोत्कीर्तनमेव कृतम्, अत्र स्वेकादिसङ्ख्याभिधानमिति भेदः । 'से तमित्यादि निगमनम् ॥ ११७ ॥ अथ प्रागुद्दिष्टामेव संस्थानानुपूर्वीमाह से किं तं संठाणाणुपुव्वी ?, २ तिविहा पण्णत्ता, तंजहा- पुढवाणुपुत्री पच्छाणुपुव्वी अणाणुवी । से किं तं पुव्वाणुपुव्वी १, २ समचउरंसे निग्गोहमंडले सादी खुजे वामणे हुंडे, से तं पुव्वाणुपुब्वी से किं तं पच्छाणुपुव्वी १, २ हुंडे जाव समचउरंसे, For P&False City ~ 205~ वृत्तिः उपक्र माधि० ॥ १०१ ॥
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy