SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१०५ -११२] गाथा |||| दीप अनुक्रम [१२६ -१३५] अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः) मूलं [१०५ - ११२] / गाथा ||१५|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि - रचिता वृत्तिः अनुयो० मलधा रीया ॥ ९३ ॥ दुसमयईए अवत्तव्वए, तिसमयईिआ आणुपुवीओ एगसमझिआ अणाणुपुओ समय अवत्तव्वगाई, अहवा तिसमयट्टिईए अ एगसमयईिए अ ० अ० अ, एवं तहा चेव दव्वाणु० गमेणं छव्वीसं भंगा भाणिअव्वा, जाव से तं णेगमववहाराणं भंगोवदंसणया ( सू० ११० ) । से किं तं समोआरे ? २ गमववहाराणं आणु०दव्वाई कहिं समोअरंति ? किं आणु०दव्वेहिं समोअरंति ? अणाणु दव्वेहिं ?, एवं तिष्णिवि सट्टाणे समोअरंति इति भाणिअव्वं । से तं समोआरे ( सू० १११ ) । से किं तं अणुगमे १, २ णवविहे पण्णत्ते, तंजहा - संतपयपरूवया जाव अप्पाबहुं चैव ॥ १ ॥ णेगमवबहाराणं आणुपुव्वीदव्वाईं किं अस्थि - त्थि ?, नियमा तिणिवि अत्थि । णेगमववहाराणं आणु०दव्वाइं किं संखेज्जाई असंजाई अनंताई ?, तिष्णिवि नो संखिज्जाइ असंखेज्जाई नो अनंताई अत्राक्षरगमनिका यथा द्रव्यानुपूर्व्या तथा कर्तव्या, यावत् 'तिसमयडिईए आणुपुब्बीत्यादि, त्रयः समयाः स्थितिर्यस्य परमाणुद्व्यणुकञ्यणुकाद्यनन्ताणुकस्कन्धपर्यन्तस्य द्रव्यविशेषस्य स त्रिसमयस्थितिर्ब्रव्यवि For P&Palle Cnly ~ 189~ वृत्तिः उपऋ माषि० ॥ ९२ ॥
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy