SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ........... मूलं [१०५-११२] / गाथा ||१५...|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१०५ -११२ दीप अनुक्रम यट्रिईए आणु० संखिजसमयदिईए आणु० असंखिज्जसमयट्रिईए आणु०, एगसमयट्टिईए अणाणु० दुसमयट्टिईए अवत्तव्वए, तिसमयठिइआओ आणुपुब्बीओ एगसमयदिईआओ अणाणुओ दुसमयट्ठिइआ अवत्तव्वगाई, से तं गमववहाराणं अटुपयपरूवणया । एआए णं णेगमववहाराणं अटुपयपरूवणयाए किं पओअणं ?, एआए णं णेगमववहाराणं अटुपयपरूवणयाए णेगमववहाराणं भंगसमुक्त्तिणया कज्जइ (सू० १०८)। से किं तं गमववहाराणं भंगसमुक्त्तिणया?, २ अस्थि आणु० अस्थि अणाणु० अस्थि अवत्तव्वए, एवं दव्वाणुपुवीगमेणं कालाणुपुव्वीएवि ते चेव छव्वीसं भंगा भाणिअव्वा जाव से तं गमववहाराणं भंगसमुक्त्तिणया । एआए णं णेगमववहाराणं भंगसमुक्त्तिणयाए किं पओअणं ?, एआए णं णेगमववहाराणं भंगसमुक्त्तिणयाए णेगमववहाराणं भंगोवदंसणया कजई (सू०१०९)।से किं तं णेगमववहाराणं भंगोवर्दसणया ?, २ तिसमयदिईए आणु० एगसमयदिईए अणाणु० [१२६ -१३५] ~ 188~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy