SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............ मूलं [१०१] / गाथा ||१०|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१०१] अनुयो वृत्तिः मलधा उपक्र रीया माधि गाथा ॥ ८३ ॥ ||१|| कद्रव्यस्यैकावगाहेनोत्कृष्टतोऽप्यसङ्ख्यातकालमेवावस्थानादिति, नानाद्रव्याणि तु 'सर्वाद्धा' सर्वकालमेव भवन्ति, व्यादिप्रदेशावगाढद्रव्यभेदानां सदैवावस्थानादिति, एवं यदा समयमेकं किञ्चिद् द्रव्यमेकस्मिन् प्रदेशेऽवगादं स्थित्वा ततो यादिप्रदेशावगादं भवति तदाऽनानुपूाः समयो जघन्यावगाहस्थितिः, यदा तु तदेवासङ्ख्यातं कालं तद्रूपेण स्थित्वा ततो द्वयादिप्रदेशावगाढ भवति तदोत्कृष्टतोऽसङ्खयेयोऽवगाहस्थितिकालः, नानाद्रव्याणि तु सर्वकालम्, एकप्रदेशावगाबद्रव्यभेदानां सर्वदैव सद्भावादिति, अवक्तव्यकस्य तु द्विप्रदेशावगाढस्य समयादूर्ध्वमेकस्मियादिषु वा प्रदेशेष्ववगाहप्रतिपत्ती जघन्यः समयोऽवगाहस्थितिः, असङ्खयेयकालावं विप्रदेशावगाहं परित्यजत उत्कृष्टतोऽसवयेयोऽवगाह स्थितिकाला सिद्ध्यति, नानाद्रव्याणि तु सर्वकालं, विप्रदेशावगाढद्रव्यभेदानां सदैव भावादिति, एवं समानवक्तव्यखादतिदिशति'एवं दोणिवित्ति । इदानीमन्तरबारम् णेगमववहाराणं आणुपुव्वीदव्वाणमंतरं कालओ केवच्चिरं होइ?, तिण्हपि एगं दव्वं पडुच्च जहण्णेणं एक समयं उक्कोसेणं असंखेजं कालं, नाणादव्वाइं पडुच्च णत्थि अंतरं ॥ 'जहण्णेणं एवं समपति, अत्र भावना-इह यदा व्यादिप्रदेशावगाद किमप्यानुपूर्वीद्रव्य समयमेकं तस्मा दीप अनुक्रम AARAKAR [११४ ॥८३ -११६] ~169~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy