SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .............. मूलं [१०१] / गाथा ||१०|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१०१] गाथा ||१|| द्विवक्षितक्षेत्रादपत्रावगाहं प्रतिपद्य पुनरपि केवलमन्यद्रव्यसंयुक्तं वा तेष्वेव विवक्षितव्याद्याकाशप्रदेशेविवगाहते तदेकानुपूर्वीद्रव्यस्य समयो जघन्योऽन्तरकालः प्राप्यते, 'उक्कोसेणं असंखेनं कालं'ति तदेव यदा न्येषु क्षेत्रप्रदेशेष्वसवयेयं कालं परिभ्रम्य केवलमन्यद्रव्यसंयुक्तं वा समागत्य पुनरपि तेष्वेव विवक्षित-14 ज्याचाकाशप्रदेशेष्यवगाहते तदोस्कृष्टतोऽसङ्खयेयोऽन्तरकालः प्राप्यते, न पुनद्रव्यानुपूयोमिवानन्तो, यतो द्रव्यानुपूयाँ विवक्षितद्रव्यादन्ये द्रव्यविशेषा अनन्ताः प्राप्यन्ते, तैश्च सह क्रमेण संयोगे उक्तोऽनन्तः कालः, अन तु विवक्षितावगाहक्षेत्रादन्यत् क्षेत्रमसङ्घयेयमेव, प्रतिस्थानं चावगाहनामाश्रित्य संयोगस्थितिरत्राप्यसङ्ख्येयकालैच, ततश्वासद्धयेये क्षेत्रे परिभ्रमता द्रव्येण पुनरपि केवलेनान्यसंयुक्तेन वाऽसङ्ख्येयकालात्तेष्वेव | नभःप्रदेशेष्वागत्यावगाहनीयं, न च वक्तव्यमसङ्ख्येयेऽपि क्षेत्रे पौनः पुन्येन तत्रैव परिभ्रमणे कस्माद्नन्तोऽपि कालो नोच्यत इति?, यत इहासङ्ख्येयक्षेत्रेऽसङ्खधेयकालमेवान्यत्र तेन पर्यदितव्यं, तत ऊर्ध्व पुनस्तस्मिन्नेवर विवक्षितक्षेत्रे नियमावगाहनीयं, वस्तुस्थितिखाभाब्यादिति तावदेकीयं व्याख्यानमादर्शितम् । अन्ये तुट व्याचक्षते-यस्मात् घ्यादिप्रदेशलक्षणाद्विवक्षितक्षेत्रात् तदानुपूर्वीद्रव्यमन्यत्र गतं, तस्य क्षेत्रस्य खभावा४ देवासङ्खयेयकालावं तेनैवानुपूर्वीद्रव्येण वर्णगन्धरसस्पर्शसङ्ख्यादिधमैः सर्वथा तुल्येनान्येन वा तथाविधा धेयेन संयोगे सति नियमात् तथाभूताधारतोपपत्तेरसङ्खयेय एवान्तरकाल इति, तत्त्वं तु केवलिनो विदन्ति, गम्भीरत्वात् सूत्रप्रवृत्तेरिति । 'नाणावाई इत्यादि, न हि व्यादिप्रदेशावगाढानुपूर्वीद्रव्याणि युगपत् सर्चा-| दीप अनुक्रम [११४ -११६] ~170~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy