SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ........... मूलं [१०१] / गाथा ||१०|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१०१] गाथा ||१|| कप्रदेशरूपे विधिप्रदेशरूपे च क्षेत्रेऽवगाढानां प्रत्येकमसलयेयानां द्रव्यभेदानां सहायतस्तयोरपि प्रत्येकमहै सङ्खयेयभेदयोलोके सद्भावाद्, द्रव्यावगाहभेदेन च क्षेत्रभेदस्येह विवक्षितत्वादिति भावः, वृद्धबहुमतश्चाय मपि पक्षो लक्ष्यते, तत्त्वं तु केवलिनो विदन्ति । क्षेत्रस्पर्शनयोस्तु विशेषः प्राग् निदर्शित एवेति, गतं स्पर्शनाद्वारम्, अथ कालद्वारं णेगमववहाराणं आणुपुवीदव्वाइं कालओ केवश्चिरं होइ?, एवं तिपिणवि, एर्ग दव्वं पडुच्च जहन्नेणं एर्ग समयं उक्कोसेणं असंखिजं कालं, नाणादव्वाई पडुच्च णि यमा सव्वद्धा ॥ तत्र क्षेत्रावगाहपर्यायस्य प्राधान्यविवक्षया व्यादिप्रदेशावगाढद्रव्याणामेवानुपूर्व्यादिभावः पूर्वमुक्ता, असतस्तेषामेवावगाहस्थितिकालं चिन्तयन्नाह-'एग दव्वं पडचेत्यादि, अन भावना-दह बिप्रदेशावगाढस्य वा एकप्रदेशावगाढस्य वा द्रव्यस्य परिणामवैचित्र्यात् प्रदेशत्रयायवगाहभवने आनुपूर्वीव्यपदेशः सञ्जातः, समयं चैकं तद्भावमनुभूय पुनस्तथैव विप्रदेशावगाढमेकप्रदेशावगाद वा तव्यं संजातमित्यानुपूाः समयो साजघन्यावगाहस्थितिः, यदा तु तदेव द्रव्यमसंख्येयं कालं तद्भावमनुभूय पुनस्तथैव विप्रदेशावगाढमेकप्रदेशा-11 &ीवगार्द वा जायते तदा उत्कृष्टतया असङ्ख्येयोऽवगाहस्थितिकाल: सिद्ध्यति, अनन्तस्तु न भवति, विवक्षिते दीप अनुक्रम [११४ -११६] ~168~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy