SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............... मूलं [९७] / गाथा ||९...|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक माधि [९७] अनुयो वाङ्कानिक्षेपेदित्यर्थः, 'पुवाकमो सेसे'त्ति स्थापितशेषानङ्कान्निक्षिप्साङ्कास्य यथासम्भवं पृष्ठतः पूर्वक्रमेण स्थापये-II मलधा-1दित्य, यः सबयपालधुरेककादिः स प्रथम स्थाप्यते वस्तुतया महान द्विकादिः स पश्चादिति पूर्यक्रमः, पूर्षानुएरीया लक्षणे प्रथमभनके इत्यमेव दृष्टत्वादिति भाव इत्यक्षरघटना । भावार्थस्तु दिग्मात्रदर्शनार्थ सुखाधिगमाय च | श्रीणि पदान्याश्रित्य तावद् दर्यते-तेषां च परस्पराभ्यासे षड़ भङ्गका भवन्ति, ते चैवमानीयन्ते-पूर्वानुपूर्वी-IN ॥७६ ॥शलक्षणस्तावत् प्रथमो भगः, तद्यथा-१२३, अस्याश्च पूर्वानुपूर्व्या अधस्तादू भङ्गकरचने क्रियमाणे एककस्य ताव-1 ज्ज्येष्ठ एव नास्ति, द्विकस्य तु विद्यते एकः, स तदधो निक्षिप्यते, तस्य चाग्रतरित्रको दीयते, 'उवरिमतुल्लमित्यादिवचनात्, पृष्टतस्तु स्थापितशेषो द्विको दीयते, ततोऽयं द्वितीयो भङ्गः २१३, अत्र च द्विकस्य विद्यते । एकको ज्येष्ठः परं नासी तदधस्तानिक्षिप्यते, अग्रतः सदृशाङ्कपातेन समयभेदप्रसङ्गाद, एकस्य तु ज्येष्ठ एव नास्ति, त्रिकस्य तु विद्यते बिको ज्येष्ठा, स तदधस्तान्निक्षिप्यते, अन्न चाग्रभागस्य तावदसम्भव एव, पृष्ठतस्तु स्थापितशेषावेककत्रिकी क्रमेण स्थाप्येते 'पुव्वक्कमो सेसे'त्तिवचनात् , ततस्तृतीयोऽयं भङ्गः १३२, अत्राप्येककस्य | ज्येष्ठ एव नास्ति, त्रिकस्य ज्येष्ठो डिको, न च निक्षिप्यते, अग्ने सदशाङ्कपातेन समयभेदापत्तेः, ततोऽस्यैवानु-| ज्येष्ठ एककः स्थाप्यते, अग्रतस्तु द्विकः 'उवरिमतुल्ल मित्यादिवचनात्, पृष्ठतस्तु स्थापितशेषखिको दीयते इति|x चतुर्थोऽयं भङ्गः३१२, एवमनया दिशा पञ्चमषष्ठावप्यभ्यूह्यौ, सर्वेषां चामीषामियं स्थापना-अत्राप्याद्यभङ्गस्य पूर्वानुपूर्वीत्वादन्त्यस्य च पश्चानुपूर्वीत्वान्मध्यमा एव चत्वारोऽनानुपूर्वीत्वेन मन्तब्याः, एवमनया दिशा दीप अनुक्रम [११०] ~155~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy