SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .................... मूलं [९७] / गाथा ||९...|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [९७] १२३ चतुरादिपदसम्भविनोऽपि भङ्गा भावनीयाः, भूयांसहोत्तराध्ययनटीकादिनिर्दिष्टा प्रस्तुतभङ्गानयनो१३२ पायाः सन्ति, न चोच्यन्तेऽतिविस्तरभयात्, तर्थिना तु तत एवावधारणीयाः। तदिदमत्र तात्पर्यम्|३१२ पूर्वानुपूया तावद्धर्मास्तिकायस्य प्रथमत्वमेव, तदनुक्रमेणाधर्मास्तिकायादीनां द्वितीयादित्वं, पश्चानु|२३१ पूी त्वद्धासमयस्य प्रथमत्वं, पुगलास्तिकायादीनां तु प्रतिलोमतया द्वितीयादित्वम्, अनानुपूर्त्यां त्व ३२१ नियमेन कचिद्भङ्गके कस्यचित् प्रथमादित्वमित्यलं विस्तरेण । 'से तमित्यादि निगमनम् ॥ ९७ ॥ तदेवमित्र पक्षे धर्मास्तिकायादीनि षडपि द्रव्याणि पूर्वानुपूादित्वेनोदाहतानि, साम्प्रतं खेकमेव पुद्गलास्तिकायमुदाहर्तुमाह अहवा उवणिहिआ दव्वाणुपुव्वी तिविहा प० त०-पुव्वाणुपुवी पच्छाणुपुब्वी अणाणुपुत्वी, से किं तं पुव्वाणुपुठवी?, २ परमाणुपोग्गले दुपएसिए तिपएसिए जाव दसपएसिए संखिजपएसिए असंखिजपएसिए अणंतपएसिए से तं पुव्वाणुपुव्वी, से किं तं पच्छाणुपुवी?, २ अणंतपएसिए असंखिज्जपएसिए संखिज्जपपसिए जाव दसपएसिए जाब तिपएसिए दुपएसिए परमाणुपोग्गले से तं पच्छाणुपुब्वी, से किं तं अणाणुपुव्वी?,२एआए चेव एगाइआए पगुत्तरिआए अणंतगच्छगयाए से ॐॐॐॐॐ दीप अनुक्रम [११०] ~156~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy