SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............... मूलं [९७] / गाथा ||९...|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [९७] माधिक अनुयो समयः सङ्केतादिवाचकोऽप्यस्ति ततो विशिष्यते-अद्धारूपः समयोद्धासमयः, वक्ष्यमाणपट्टसाटिकादिमलधा- पाटनदृष्टान्तसिद्धः सर्वसूक्ष्मः पूर्वोपरकोटिविषमुक्तो वर्तमान एकः कालांश इत्यर्थः, अत एवान अ-IM रीया स्तिकायस्वाभावः, बहुप्रदेशत्व एव तद्भावादू, अत्र त्वतीतानागतयोर्विनष्टानुत्पन्नत्वेन वर्तमानस्यैकस्यैवा मकालप्रदेशस्य सद्भावात्, नन्वेवमावलिकादिकालाभावः, समयवहुत्व एवं तदुपपत्तेरिति चेद, भवतु तर्हि को निवारयिता ?, 'समयावलियमहत्ता दिवसमहोरत्तपक्षमासा य' इत्यायागमविरोध इति चेत्, नवम्, अभिप्रायापरिज्ञानादू, व्यवहारनयमतेनैव तत्र तत्सत्याभ्युपगमादू, अन तु निश्चयनयमतेन | मतदसत्वप्रतिपादनात्, न हि पुद्गलस्कन्धे परमाणुसवात इवावलिकादिषु समयसबातः कश्चिदवस्थितः। समस्तीति तदसत्त्वमसौ प्रतिपद्यत इत्यलं चर्चयेति । अत्र च जीवपुद्गलानां गत्यन्यथाऽनुपपत्तेधर्मास्तिकायस्य तेषामेव स्थित्यन्यथाऽनुपपत्तेरधर्मास्तिकायस्य सत्त्वं प्रतिपत्तव्यं, न च वक्तव्यं तद्गतिस्थिती च भ-| विष्यतो धर्माधर्मास्तिकायौ च न भविष्यत इति प्रतिबन्धाभावादेनकान्तिकतेति, तावन्तरेणापि तद्भबनेऽलोकेपि तत्प्रसङ्गात्, यदि तु अलोकेऽपि तद्गतिस्थिती स्यातां तदाऽलोकस्यानन्तत्वाल्लोकान्निर्गत्य जीवपुद्गलानां तत्र प्रवेशादेकविध्यादिजीवपुद्गलयुक्तः सर्वथा तच्छ्न्यो वा कदाचिल्लोकः स्यात्, न चैतद्दष्टमिष्टं वेत्या-1 द्यन्यदपि दूषणजालमस्ति, म चोच्यते अन्धविस्तरभयादिति । आकाशं तु जीवादिपदार्थानामाधारान्य-४॥ १ समय आपलिका मुहूतौ दिवसोऽहोरात्रं पक्षो मासच, दीप अनुक्रम [११०] ७४॥ ~151~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy