SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [७] दीप अनुक्रम [११०] अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:) मूलं [९७] / गाथा ||९...|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः Ja Eben काए, से तं पच्छाणुपुवी । से किं तं अणाणुपुब्बी १, २ एयाए चेव एगाइआए एगुत्तरिआए छगच्छगयाए सेढीए अण्णमण्णभासो दूरूवूणो से तं अणाणुपुव्वी (सू०९७) इहू च द्रव्यानुपूर्व्यधिकाराद् धर्मास्तिकायादीनामेव च द्रव्यत्वादित्थं निर्वचनमाह - 'धम्मत्थिकाए' इत्यादि, तत्र जीवपुङ्गलानां खत एव गतिक्रियापरिणतानां तत्स्वभावधारणाद् धर्मः, अस्तयः - प्रदेशास्तेषां काय:- सङ्घातोऽस्तिकायः, धर्मश्चासावस्तिकायश्चेति समासः, सकललोकव्याप्यसङ्ख्येयप्रदेशात्मको मूर्तद्रव्यविशेष इत्यर्थः, जीवपुद्गलानामेव तथैव गतिपरिणतानां तत्स्वभावाधारणादधर्मः, जीवपुद्गलानां स्थित्युपष्टम्भकारक इत्यर्थः, शेषं धर्मास्तिकायवत् सर्वं सर्वभावावकाशनादाकाशम्, आ-मर्यादद्या तत्संयोगेऽपि | खकीयस्वरूपेऽवस्थानतः सर्वथा तत्खरूपत्वाप्राप्तिलक्षणया प्रकाशन्ते खभावलाभेन अवस्थितिकरणेन च दीप्यन्ते पदार्थसार्था यत्र तदाकाशमिति, अथवा आ-अभिविधिना सर्वात्मना तत्संयोगानु भवन लक्षणेन काशन्ते तत्रैव दीप्यन्ते पदार्थो यत्र तदाकाशमिति भावः तच तदस्तिकायश्चेति आकाशास्तिकायः, | लोकालोकव्याप्यनन्तप्रदेशात्मकोऽमूर्तद्रव्यविशेष इत्यर्थः, जीवन्ति जीविष्यन्ति जीवितवन्त इति जीवाः ते च तेऽस्तिकायाश्चेति समासः, प्रत्येकमसंख्येयप्रदेशात्मकसकललोकभाविनानाजीवद्रव्यसमूह इत्यर्थः, पूरणगलनधर्माण: पुद्गलाः- परमाण्वाद्योऽनन्ताणुकस्कन्धपर्यन्ताः, ते हि कुतश्चिद्रव्याङ्गलन्ति वियुज्यन्ते किश्चिन्तु द्रव्यं तत्संयोगतः पूरयन्तीति भावः, ते च तेऽस्तिकापाचेति समासः, अद्धाशब्दः कालवचनः For P&Pealise Cinly ~ 150 ~ www.y
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy