________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [९६] / गाथा ||९...|| ................. मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक
अनुयो० मलधा
रीया
5-%4544
[९६]
७३॥
से किं तं उवणिहिया दव्वाणुपुब्बी ?, २ तिविहा पन्नत्ता, तंजहा-पुव्वाणुपुव्वी पच्छा
णुपुब्बी अणाणुपुव्वी य (सू० ९६) अथ केयं प्रागनिर्णीतशब्दार्थमात्रा औपनिधिकी द्रव्यानुपूर्वीति प्रश्नः, अत्र निर्वचनम्-औपनिधिकीद्रव्यानुपूर्वी त्रिविधा प्रज्ञप्ता, तद्यथा-पूर्वानुपूर्वीत्यादि, उपनिधिर्निक्षेपो विरचनं प्रयोजनमस्या इत्यौपनिधिकी द्रव्यविषयाऽऽनुपूर्वी-परिपाटिद्रव्यानुपूर्वी, सा त्रिप्रकारा, तत्र विवक्षितधर्मास्तिकायादिद्रव्यविशेषसमुदाये यः पूर्वः-प्रथमस्तस्मादारभ्यानुपूर्वी-अनुक्रमः परिपाटिः निक्षिप्यते विरच्यते यस्यां सा पूर्वानुपूर्वी, तत्रैव यः पाश्चात्यः-चरमस्तस्मादारभ्य व्यत्ययेनैवानुपूर्वी-परिपाटि: विरच्यते यस्यां सा निरुक्तविधिना &ापश्चानुपूर्वी, न आनुपूर्वी अनानुपूर्वी, यथोक्तप्रकारद्वयातिरिक्तस्वरूपेत्यर्थः॥ ९६ ॥ तत्रायभेदं तावन्निरूपयितुं प्रश्नमाह
से किं तं पुव्वाणुपुब्वी ?, २ धम्मत्थिकाए अधम्मस्थिकाए आगासस्थिकाए जीवस्थिकाए पोग्गलस्थिकाए अद्धासमए, से तं पुव्वाणुपुब्बी। से किं तं पच्छाणुपुठवी ?, २ अद्धासमए पोग्गलत्थिकाए जीवस्थिकाए आगासस्थिकाए अहम्मत्थिकाए धम्मस्थि
CCCCCCCCC
दीप अनुक्रम [१०९]
KISCCE
X
॥७३॥
~ 149~