SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ................... मूलं [७९] / गाथा ||७...|| .................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सुत्रांक ७९ दीप अनुक्रम [८९]] अणाणुपुब्वीदव्वहिं समोअरंति नो अवत्तव्वयदव्वेहि समोअरंति, नेगमववहाराणं अणाणुपुत्वीदव्वाइं कहिं समोअरंति ?, किं आणुपुव्वीदव्वेहि समोअरंति ? अणाणुपुठवीदव्वेहि समोअरंति ? अवत्तव्बयदव्वेहिं समोअरंति ?, नो आणुपुत्वीदव्वेहिं समोअरंति अणाणुपुवीदव्वेहि समोअरंति नो अवत्तव्बयदव्वेहिं समोअरंति, नेगमववहाराणं अवत्तव्वयव्वाई कहिं समोअरंति ?, किं आणुपुत्वीदव्वेहिं समोअरंति ? अणाणुपुत्वीदव्वेहि समोअरंति ? अवत्तव्वयदव्वेहिं समोअरंति?, नो आणुपुब्बीदव्वेहि समोअरंति नो अणाणुपुत्वीदव्वेहिं समोअरंति अवत्तव्वयदव्वेहि समोअरंति । से तं समोआरे (सू०७९) अथ कोऽयं समवतार इति प्रश्ने सत्याह-'समोआरे'त्ति, अयं समवतार उच्यत इति शेषः, का पुनरयमित्याह-'नेगमववहाराणं आणुपुचीदव्बाई कहिं समोयरंती'त्यादिप्रश्ना, अत्रोत्तरम्-'नेगमववहाराणं आणुपुब्बी इत्यादि, आनुपूर्वीद्रव्याणि आनुपूर्वीद्रव्यलक्षणायां खजातावेव वर्तन्ते, न खजात्यतिक्रमेणेत्यर्थः, इदमुक्तं भवति-सम्यम्-अविरोधेनावतरणं-वर्तनं समवतारोऽविरोधवृत्तिता प्रोच्यते, सा च खजा PROCEDEOSEXCAKCSC laEcuamiti ~ 120~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy