SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत [ ८० ] गाथा |||| दीप अनुक्रम [९०-९१] अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:) मूलं [ ७९] / गाथा || ७... || मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधा रीया ॥ ५९ ॥ तिवृत्तावेव स्यात्, परजातिवृत्तेर्विरुद्धत्वात्, ततो नानादेशादिवृत्तीन्यपि सर्वाण्यानुपुर्वीद्रव्याणि आनुपूवद्रव्येष्वेव वर्तन्ते इति स्थितम् । एवमनानुपूर्व्यादीनामपि स्वस्थानावतारो भावनीयः । 'से त' मित्यादि निगमनम् ॥ ७९ ॥ उक्तः समवतारः, अथानुगमं विभणिषुरुपक्रमते से किं तं अणुगमे १, २ नवविहे पण्णत्ते, तंजहा संतपयपरूवणया १ दव्वपमाणं च २ खित्त ३ फुसणा य ४ । कालो य ५ अंतरं ६ भाग ७ भाव ८ अप्पाबहुं चैव ॥ १ ॥ (८०) अत्रोत्तरम् -'अणुगमे नवविहे' इत्यादि, तत्र सूत्रार्थस्यानुकूलमनुरूपं वा गमनं - व्याख्यानमनुगमः, अथवा सूत्रपठनादनु-पश्चाद्गमनं व्याख्यानमनुगमः, यदिवा अनुसूत्रमर्थं गम्यते ज्ञायते अनेनेत्यनुगमोव्याख्यानमेवेत्या धन्यदपि वस्त्वविरोधेन स्वभिया वाच्यमिति । स च नवविधो नवप्रकारो भवति, तदेव नवविधत्वं दर्शयति तद्यथेत्युपदर्शनार्थः 'संतपय' गाहा, सदर्थविषयं पदं सत्पदं तस्य प्ररूपणं - प्रज्ञापनं सत्पदप्ररूपणं तस्य भावः सत्पदप्ररूपणता सा प्रथमं कर्तव्या, इदमुक्तं भवति इह स्तम्भकुम्भादीनि पदानि सदर्थविषयाणि दृश्यन्ते, खरशृङ्गव्योमकुसुमादीनि त्वसदर्थविषयाणि, तन्त्राऽऽनुपूर्व्यादिपदानि किं स्तम्भादिपदानीव सदर्थविषयाण्याहोश्चित् (स्वित्) खरविषाणादिपदवत् असदर्थगोचराणीत्येतत् प्रथमं For P&Praise Cinly ~ 121 ~ वृत्तिः उपकमाधि० ॥ ५९ ॥
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy