SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ................... मूल [७८] / गाथा ||७...|| .................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: अनुयो प्रत सूत्रांक रीया [७८ 'तिपएसिए आणुपुब्बी'त्ति त्रिप्रदेशिकोऽर्थः आनुपूर्वीत्युच्यते, त्रिप्रदेशिकस्कन्धलक्षणेनार्थेनानु-IPI वृत्तिः कापूर्वीति भङ्गको निष्पद्यत इत्यर्थः, एवं परमाणुपुद्गल लक्षणोऽर्थोऽनानुपूर्वीत्युच्यते, विप्रदेशिकस्कन्धलक्षणः उपक्र अर्थोऽवक्तव्यकमुच्यते, एवं बहबस्त्रिप्रदेशिका आनुपूर्व्यः बहवः परमाणुपुद्गला अनानुपूर्यो बहवो दिप्रदे-14 माधिक शिकस्कन्धा अवक्तव्यकानीति षण्णां प्रत्येकभानामर्थकथनम् । एवं दिकसंयोगेऽपि त्रिप्रदेशिकस्कन्धः कापरमाणुपुद्गलश्चाऽऽनुपूय॑नानुपूर्वीवेनोच्यते, यदा त्रिप्रदेशिकस्कन्धः परमाणुपुद्गलश्च प्रतिपादयितुमभीष्टो|४ भवति तदा 'अस्थि आणुपुब्बी अ अणाणुपुब्वी इत्येवं भङ्गो निष्पद्यत इत्यर्थः, एवमर्थकथनपुरस्सराः शेषभङ्गा अपि भावनीयाः । अब्राह-नन्वर्थोऽप्यानुपूयादिपदानां ध्यणुकस्कन्धादिकोऽर्थपदप्ररूपणतालक्षणे प्रथमबारे कधित एव तत्किमनेन ?, सत्यं, किन्तु तत्र पदार्थमात्रमुक्तम्, अन तु तेषामेवाऽऽनुपूादिपदानां भङ्गकरचनासमादिष्टानामर्थः कथ्यत इत्यदोषो, नयमतवैचित्र्यप्रदर्शनार्थ वा पुनरिस्थमर्थोपदर्शनमित्यलं विस्तरेण । 'से तमित्यादि निगमनम् ॥ ७८ ॥ उक्ता भङ्गोपदर्शनता, अथ समवतारं विभणिषुराह से किं तं समोआरे ?, २ नेगमववहाराणं आणुपुत्वीदव्वाई कहिं समोअरंति ?, किं आणुपुढवीदव्वेहि समोअरंति ? अणाणुपुत्वीदव्वेहि समोअरंति ? अवत्तव्वयदव्वेहि समोअरंति ?, नेगमववहाराणं आणुपुत्वीदव्वाई आणुपुब्बीदव्वेहिं समोअरंति नो दीप अनुक्रम 1८८1 ॥५८॥ ~119~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy