SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ................. मूलं [७४] / गाथा ||७...|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [७४] आणुपुव्वी जाव दसपएसिए आणुपुब्बी संखेजपएसिए आणुपुवी असंखिजपएसिए आणुपुवी अणंतपएसिए आणुपुव्वी, परमाणुपोग्गले अणाणुपुवी, दुपएसिए अवत्तव्वए, तिपएसिआ आणुपुवीओ जाव अणंतपएसिआओ आणुपुव्वीओ, परमाणुपोग्गला अणाणुपुव्वीओ, दुपएसिआई अवत्तव्वयाई, से तं गमववहाराणं अटुपयपरूवणया (सू०७४) अथ केयं नैगमव्यवहारयोः सम्मता अर्थपदप्ररूपणतेति, अनोत्तरमाह-'नेगमववहाराण'मित्यादि, तत्र त्रयः प्रदेशा:-परमाणुनयलक्षणा यत्र स्कन्धे सा आनुपूर्वीत्युच्यते, एवं यावदमन्ता अणवो यत्र सोऽनन्ताणुकः सोऽप्यानुपूर्वीस्युच्यते, 'परमाणुपोग्गले'त्ति एका परमाणुः परमाण्वन्तरासंसक्तोनानुपूर्वीत्यभिधीयते, द्वौ प्रदेशौ यत्र स विप्रदेशिकः स्कन्धोऽवक्तव्यकमित्याख्यायते, बहवस्निपदे-18 शिकादयः स्कन्धा आनुपूर्यो, यहवश्चैका किपरमाणवोऽनानुपूर्यो, बहूनि च ध्यणुकस्कन्धद्रव्याण्य वक्तव्यकानि । आनुपूया प्रक्रान्तायामनानुपूर्व्यवक्तव्यकयोः प्ररूपणमसङ्गतमिति चेत्, न तत्प्रतिपक्षखात्त४ योरपि प्ररूपणीयत्वात्, प्रतिपक्षपरिज्ञाने च प्रस्तुतवस्तुनः सुखावसेयत्वादिति भावार्थः । इहाऽऽनुपूर्वी अनुपरिपाटिरिति पूर्वमुक्तं, सा च यत्रैवादिमध्यान्तलक्षणः सम्पूर्णो गणनानुक्रमोऽस्ति तंत्रैवोपपद्यते, ना- दीप अनुक्रम [८४] SACREASE JaEcIFIPRE ~110~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy