________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
................... मूलं [७४] / गाथा ||७...|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
पतिः
प्रत सूत्रांक
माधि
RE5%
[७४]
अनुयो० भन्यत्र, एतच त्रिप्रदेशिकादिस्कन्धेष्वेच, तथाहि-यस्मात् परमस्ति न पूर्व स आदिः, यस्मात् पूर्वमस्ति न परं मलधा- सोऽन्तः, तयोश्चान्तरं मध्यमुच्यते, अयं च संपूर्णो गणनानुक्रमस्त्रिप्रदेशादिस्कन्ध एव, न परमाणी, तस्यै-15 रीया कद्रव्यत्वेनादिमध्यान्तव्यवहाराभावादू, अत एवायमनानुपूर्वीखेनोक्तो, नापि यणुकस्कन्धः, तत्रापि मध्या-|
भावेन सम्पूर्णगणनानुक्रमाभावादू, अत्राऽऽह-ननु-पूर्वस्यानु पश्चादनुपूर्व तस्य भाव आनुपूर्वीति पूर्व व्या॥ ५४॥
ख्यातम्, एतच्च व्यणुकस्कन्धेऽपि घटत एव, परमाणुदयस्यापि परस्परापेक्षया पूर्वपश्चाद्भावस्य विद्यमान| त्वात्, ततः सम्पूर्णगणनानुक्रमाभावेऽपि कस्मादयमप्यानुपूर्वी न भवति ?, नैतदेवं, यतो यथा मेादिके। कचित् पदार्थे मध्येऽवधी व्यवस्थापिते लोके पूर्वादिविभागः प्रसिद्धस्तथा ययत्रापि स्यात्तदा स्यादप्येवं, न चैवमत्रास्ति, मध्येऽवधिभूतस्य कस्यचिदभावतोऽसाङ्कर्येण पूर्वपश्चाद्भावस्थासिद्धत्वात् , यद्येवं परमाणुवद् व्यणुकस्कन्धोऽप्यनानुपू/त्वेन कमानोच्यते ?, सत्यं, किन्तु परस्परापेक्षया पूर्वपश्चाद्भावमात्रस्य सद्भावादेवमप्यभिधातुमशक्योऽसौ, तस्मादानुपूlनानुपूर्वीप्रकाराभ्यां वक्तुमशक्यत्वादवक्तव्यकमेव पणुकस्कन्धः, तस्माद्व्यवस्थितमिदम्-आदिमध्यान्तभावेनावधिभूतं मध्यवर्तिनमपेक्ष्यासाकर्येण मुख्यस्य पूर्वपश्चाङ्गावस्य सद्भावात् त्रिप्रदेशादिस्कन्ध एवाऽऽनुपूर्वी, परमाणुस्तूक्तयुक्त्याऽनानुपूर्वी, व्यणुकोऽवक्तव्यका, इत्येवं संज्ञासंज्ञिसम्बन्धकथनरूपा अर्थपदमरूपणा कृता भवति । यद्येवं त्रिप्रदेशिका आनुपूर्व्य इत्यादिवहुवचननिर्देशः किमर्थः, एकत्वमात्रेणैव संज्ञासंज्ञिसम्बन्धकथनस्य सिद्धत्वात्, सत्यं, किन्वानुपूादिद्व्याणां प्रतिभेद
दीप अनुक्रम [८४]
SACSCR
॥५४॥
~111~