SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............... मूलं [-]/गाथा ||१७|| ........ मुनि दीपरत्नसागरेण संकलित.......आगमसूत्र-[४४], चूलिका सूत्र-[१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत ॥ ६ ॥ सूत्रांक १५ ||१७|| श्रीमलय- दायतीति धर्मः स एव बररत्वमण्डिता चामीकरमेखला यस्य स धर्मवररसमण्डितचामीकरमेखलाकः 'शेषाद्वेति || संघस्य मगिरीया #कप्रत्ययः तस्य, इह धर्मो द्विधा-मूलगुणरूप उत्तरगुणरूपश्च, तत्रोत्तरगुणरूपो रत्नानि मूलगुणरूपस्तु मेखला, न। नन्दीवृत्तिः न्दरेणी खलु मूलगुणरूपधात्मकचामीकरमेखला विशिष्टोत्तरगुणरूपवररत्नविभूषणविकला शोभते ॥ इहोच्छूितशब्दस्य " व्यवहितः प्रयोगः, ततश्चायमर्थः-नियमा एव इन्द्रियनोइन्द्रियदमरूपाः कनकशिलातलानि तेषु उच्छ्रितानि उज्वलानि ज्वलन्ति चित्तान्ये(त्राण्ये)व कूटानि यस्मिन् स तथा तस्य, इह मन्दरगिरी कूटानामुच्छ्रि-13 तत्वमुज्ज्वलत्वं भासुरत्वं च सुप्रतीतं, सङ्घमन्दरगिरिपक्षे तु चित्तरूपाणि कूटान्युच्छ्रितानि अशुभाध्यवसायपरित्यागादुजबलानि प्रतिसमयं कर्ममलविगमात् जलन्ति उत्तरोत्तरसूत्रार्थस्मरणेन भासुरत्वात् , तथा नन्दन्ति सुरासुरविद्याधरादयो यत्र तन्नन्दनं वनम्-अशोकसहकारादिपादपवृन्दं नन्दनं च तद्वनं च नन्दनयनं लतावितानग तविविधफलपुष्पप्रवालसङ्घलतया मनो हरतीति मनोहरं, 'लिहादिभ्यः' इत्यच् प्रत्ययः, नन्दनवनं च तन्मनोहरं Pच तस्य सुरभिखभावो यो गन्धस्तेन 'उडुमायः' आपूर्णः, उद्धमायशब्द आपूर्णपर्यायः, यत उक्तमभि मानचिह्नन-“पडिहत्यमुद्धमायं अहिरे(य)इयं च जाण आउण्णो" तस्य, सङ्घमन्दरगिरिपक्षे तु नन्दनं-सन्तोषः, तथा हि तत्र स्थिताः साधवो नन्दन्ति, तच्च विविधामापध्यादिलब्धिसङ्कलतया मनोहरं, तस्य सुरविः है शीलमेव गन्धः तेन व्याप्तख, अथवा मनोहरत्वं सुरभिशीलगन्धविशेषणं द्रष्टव्यम् ॥ जीवदया एव दीप अनुक्रम [१] M unmitrary.org ~ 95~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy