SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक ||५|| दीप अनुक्रम [4] श्रीमलयगिरीया नन्दीवृत्तिः ॥ ४३ ॥ Education T “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः) मूलं [ - ] / गाथा ||५|| मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः रसत्यागः । कायक्लेशः संलीनतेति वाह्मं तपः प्रोक्तम् ॥ १ ॥” आभ्यन्तरमपि षोढा, यत उक्तम् - " प्रायश्चित्तध्याने वैयावृत्त्यविनयावथोत्सर्गः । स्वाध्याय इति तपः पट्प्रकारमाभ्यन्तरं भवति ॥ २ ॥” संयमश्च तपांसि च संयमतपांसि तुम्बं च अराश्च – अरकाः तुम्बाराः संयमतपांस्येव यथासंख्यं तुम्हारा यस्य तत्तथा तस्मै संयमतपस्तुम्बाराय नमः, सूत्रे षष्ठी प्राकृतलक्षणाचतुर्थ्यर्थे वेदितव्या, उक्तं च- 'छंडिविहत्तीऍ भन्नइ चउत्थी' तथा 'सम्मत्तपारियलस्स' सम्यक्त्वमेव पारियलं - बाह्यपृष्ठस्य बाह्या भ्रमिर्यस्य तत्तथा तस्मै नमः गाथार्द्ध व्याख्यातं, तथा न विद्यते प्रति-अनुरूपं समानं चक्रं यस्य तदप्रतिचक्रं, चरकादिचक्ररसमानमित्यर्थः, तस्य जयो भवतु 'सदा' सर्वकालं, सङ्घचक्रमित्र सङ्घचक्रं तस्य ॥ सम्प्रति सङ्घस्यैव मार्गगामितया रथरूपकेण स्तवमभिधित्सुराह- भदं सीलपडागूसियस्स तवनियमतुरयजुत्तस्स । संघरहस्स भगवओ सज्झायसुनंदिघोसस्स ॥ ६ ॥ 'भद्र' कल्याणं सङ्घरथस्य भगवतो भवत्विति योगः, किंविशिष्टस्य सतः इत्याह- 'शीलोच्छ्रितपताकस्य' शीलमेव - अष्टादशशीलाङ्गसहस्ररूपमुच्छ्रिता पताका यस्य स तथा भार्योढादेराकृतिगणतया तन्मध्यपाठाभ्युपगमादुच्छ्रितशब्दस्य परनिपातः, प्राकृतशैल्या वा, न हि प्राकृते विशेषणपूर्वापरनिपातनियमोऽस्ति, यथाकथञ्चित्पूर्वर्षिप्रणीतेषु वाक्येषु विशेषणनिपातदर्शनात्, 'तपोनियमतुरङ्गयुक्तस्य' तपःसंयमाश्वयुक्तस्य, तथा स्वाध्यायः - पञ्च १ विभवा भण्यते चतुर्थी । For Pasta Use Only ~89~ संघस्य चऋरथाम्या मौपम्यं. गाः ५-६ २० ॥ ४३ ॥ २६
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy