SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............. मूलं [-]/गाथा ||३|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत । सूत्रांक ||३|| वास्थवासकभावखंडन. दीप अनुक्रम श्रीमलय-1 प्रत्यक्षं प्रावर्तिष्ट ततः कथं तत्रानुमानप्रवृत्तिः ?, एवं ज्ञानक्षणयोरपि परस्परं कार्यकारणभावावगमः प्रत्यस्तो वेदिगिरीया तव्यः, तत्रापि खेन खेन संवेदनेन खस्य खस्य रूपस्य ग्रहणे परस्परखरूपानवधारणादेतदनन्तरमहमुत्पन्नमेतस्स चाहं जनकमित्यनवगतः, तन्न भवन्मतेन कार्यकारणभावो, नापि तदवगमः, ततो याचितकमण्डनमेतद्-एकसन्ततिपति॥ ३६॥ तत्वादेकाधिकरणं वन्धमोक्षादिकमिति । एतेन यदुच्यते-उपादेयोपादानक्षणानां परस्परं वास्तवासकभावादुत्तरोत्तर विशिष्टविशिष्टतरक्षणोत्पत्तेः मुक्तिसम्भव इति, तदपि प्रतिक्षिप्तमवसेयम् , उपादानोपादेयभावस्यैवोक्तनीत्याऽनुपपद्यमानत्वात् , योऽपि च वास्यवासकभाव उक्तः सोऽपि युगपद्धाविनामेवोपलभ्यते, यथा तिलकुसुमानां, उक्तं चान्यैरपि-"अवस्थिता हि वास्यन्ते, भावा भावैरवस्थितैः” तत् कथमुपादेयोपादानक्षणयोर्वास्यवासकभावः ?, पर|स्परमसाहित्यात् , उक्तं च-"वास्यवासकयोश्चैवमसाहित्यान्न वासना । पूर्वक्षणैरनुत्पन्नो, वास्यते नोत्तरः क्षणः॥१॥ उत्तरेण विनष्टत्वान्न च पूर्वस्य वासना ॥" अपि च-वासना वासकाद्भिन्ना वा स्यादभिन्ना बा ?, यदि भिन्ना तर्हि तया शून्यत्वात् नैवान्यं वासयति, वस्त्वन्तरवद् , अथाभिन्ना तर्हि न वास्ये वासनायाः सङ्क्रान्तिः, तदभिन्नत्वात् , तत्स्वरूपवत् , सङ्क्रान्तिश्चेत्तर्हि अन्वयप्रसङ्ग इति यत्किञ्चिदेतत् । यदप्युक्तं-सकलमपि जगद्रागद्वेषादिदुःखसङ्कल-| मभिजानानः कथमिदं सकलमपि जगत् मया दुःखादुद्धर्तव्यमित्यादि, तदपि पूर्वापरासम्बद्धवन्धुकीभाषितमिव केवलधार्यसूचकं, यतो भवन्मतेन क्षणा एव पूर्वापरक्षणत्रुटितानुगमाः परमार्थसन्तः, क्षणानां चावस्थानकालमानमे ~ 75~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy