SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ..................... मूलं [-]/गाथा ||३|| ............ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: श्रीमलय- गिरीया नन्दीवृत्तिः ॥३४॥ 25*5* प्रत सूत्रांक * ||३|| 3456055555 फलगोचरा यथाऽऽगममेवमवसेया-"ज कुच्छियाणुयोगो पयइविसुद्धस्स होइ जीवस्स । एएसि मो नियाण बुहाण न य सुंदरं एयं ॥१॥ रूबंपि संकिलेसोऽभिस्संगो पीइमाइलिङ्गो उ । परमसुहपचणीओ एयपि असोहणं चेव & ॥२॥ विसओ य भंगुरो खलु गुणरहिओ तह य तहतहारूवो । संपत्ति निष्फलो केवलं तु मूलं अणत्थाणं ॥३॥ जम्मजरामरणाई विचित्तरूवो फलं तु संसारो । बुहजणनिवेयकरो एसोऽवि तहाविहो चेव ॥४॥" अपि चसूत्रानुसारेण ज्ञानादिषु यो नैरन्तर्येणाभ्यासः तद्रूपाऽपि भावना वेदितव्या, तस्यापि रागादिप्रतिपक्षभूतत्वात्, न हि तत्त्ववृत्त्या सम्यग्ज्ञानाद्यभ्यासे व्यापृतमनस्कस्य स्त्रीशरीररामणीयकादिविषये चेतः प्रवृत्तिमातनोति, तथाऽनुपलम्भात् । शौद्धोदनीयाः पुनरेवमाहुः-नैरात्म्यादिभावना रागादिक्लेशप्रहाणिहेतुः, नैरात्म्यादिभावनायाः सकलरागादि | नैरात्म्यविपक्षभूतत्वात् , तथाहि-नैरात्म्यावगतौ नात्माभिनिवेशः, आत्मनोऽवगमाभावाद्, आत्माभिनिवेशाभावाच न पुत्र-3 भ्रातृकलत्रादिष्वात्मीयाभिनिवेशः, आत्मनो हि य उपकारी स आत्मीयो, यश्च प्रतिघातकः स द्वेष्यः, यदा त्वात्मैव न विद्यते किन्तु पूर्वापरक्षणत्रुटितानुसन्धानाः पूर्वपूर्वहेतुप्रतिबद्धा ज्ञानक्षणा एव तथा तथोत्पद्यन्ते तदा कः का॥३४॥ १ यत् कुत्सितेऽनुयोगः प्रकृति विशुद्धस्य भवति जीवस्य । एतस्य ( एतत् ) निदान बुधानां न च सुन्दरमेतत् ॥१॥ रूपमपि संशः अभिष्वाः प्रोल्याका विलिमस्तु । परमसुखमयनीक एषोऽप्यशोभन एष ॥ २ ॥ विषया अपि भट्टराः खल गुणरहिताः तथा च तथा तयारूपा । प्राप्तिनिष्फला: केवलं मूलं | वनानाम् ॥३॥ जन्मजरामरणादिविचित्ररूपः फलंतु संसारः । बुधजननिदकर एषोऽपि तथाविध एवं ॥४॥ २५ दीप अनुक्रम * * * ~71~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy