SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक ||3|| दीप अनुक्रम [3] “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः ) मूलं [ - ]/गाथा ||३|| मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः श्रीमलयगिरीया नन्दीवृत्तिः ॥ ३३ ॥ कफहेतुको रागः स्यात् ततः कफवृद्धी रागवृद्धिर्भवेत् पित्तप्रकर्षे तापप्रकर्षवत् न च भवति, तदुत्कर्षोत्थपीडाबाधिततया द्वेषस्यैव दर्शनात्, अथ पक्षान्तरं गृहीथा यदुत न कफहेतुको रागः किन्तु कफादिदोषसाम्यहेतुकः, तथाहि - कफादिदोषसाम्ये विरुद्धव्याध्यभावतो रागोद्भवो दृश्यते इति, तदपि न समीचीनं, व्यभिचारदर्शनात्, न ॐ हि यावत् कफादिदोषसाम्यं तावत् सर्वदेव रागोद्भवोऽनुभूयते, द्वेषाद्युद्भवस्याप्यनुभवात् न च यद्भावेऽपि यन्न भवति तत्तद्धेतुकं सचेतसा वक्तुं शक्यम् । अपिच एवमभ्युपगमे ये विषमदोषास्ते रागिणो न प्राप्नुवन्ति, अथ च तेऽपि रागिणो दृश्यन्ते । स्यादेतद् अलं चसूर्या तत्त्वं निर्वच्मि शुक्रोपचयहेतुको रागो नान्यहेतुक इति, तदपि न युक्तम् एवं ह्यत्यन्त स्त्रीसेवापरतया शुक्रक्षयतः क्षरत्क्षतजानां रागिता न स्याद्, अथ चैतेऽपि तस्या| मप्यवस्थायां निकामं रागिणो दृश्यन्ते, किञ्च यदि शुक्रस्य रागहेतुता तर्हि तस्य सर्वत्रीषु साधारणत्वान्नैकखीनियतो रागः कस्यापि भवेत्, दृश्यते च कस्याप्येकस्त्रीनियतो रागः, अथोच्येत-रूपस्यापि कारणत्वाद्रूपातिशयलुब्धः तस्यामेव रूपवत्यामभिरज्यते, न योषिदन्तरे, उक्तं च- "रूपातिशयपाशेन, विवशीकृतमानसाः । खां योषितं परित्यज्य, रमन्ते योषिदन्तरे ॥ १॥” तदपि न मनोरमं रूपरहितायामपि क्वापि रागदर्शनात्, अथ तत्रोपचार| विशेषः समीचीनो भविष्यति तेन तत्राभिरज्यते, उपचारोऽपि च रागहेतुर्न रूपमेव केवलं तेनायमदोष इति, तदपि Education Internation For Peony ~69~ १५ शुक्रहेतुकताखंडनं. ॥ ३३ ॥ २५ andra org
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy