________________
आगम
(४४)
प्रत
[५७]
॥८२
-८४||
दीप
अनुक्रम [१५०
-१५४]
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः)
मूलं [ ५७ ]/ गाथा ||८२-८४||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४४], चूलिका सूत्र -[१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
ततः सिद्धौ चतुर्द्दश षडंशतिः सर्वार्थ ततः पञ्चाशत्सिद्धौ त्रिसप्ततिः सर्वार्थे ततोऽशीतिः सिद्धौ चत्वारः सर्वार्थे ततः पञ्च सिद्धौ नवतिः सर्वार्थे ततश्चतुःसप्ततिर्मुक्तौ पञ्चषष्टिः सर्वार्थसिद्धे ततः सिद्धौ द्विसप्ततिः सप्तविंशतिः सर्वार्थे एकोनपञ्चाशत् मुक्तौ श्युत्तरं शतं सर्वार्थे तत एकोनत्रिंशत्सिद्धी, उक्तं च – “सिवगसबहिं दो दो ठाण विसमुतरा नेया । जाव उणतीसठाणे गुणतीसं पुण छवीसाए ॥ १ ॥” अत्र 'जावे त्यादि यावदेकोनत्रिंशत्तमे स्थाने त्रिकरूपे पशितौ प्रक्षिप्तायामेकोनत्रिंशद्भवति, स्थापना चेयं ।
३ ८ १६ २५ | ११ १७ | २९ | १४ ५० ८० | ५ ७४ ७२ ४९ २९ ५ १२ २० ९ १५ ३१ २८ २६ ७३ | ४ | ९० ६५ २७ १०३
एवं व्यादिविषमोत्तरा गण्डिका असङ्ख्येयास्तावद्वक्तव्या यावदजितखामिपिता जितशत्रुः समुत्पन्नः, नवरं पाश्चात्याय २ गण्डिकायां यदन्त्यमङ्कस्थानं तदुत्तरस्यामादिमं द्रष्टव्यं तथा प्रथमायां गण्डिकायामादिममङ्कस्थानं सिद्धौ द्वितीयस्यां सर्वार्थे तृतीयस्यां सिद्धौ चतुर्थ्यां सर्वार्थे, एवमसङ्ख्ये याखपि गण्डिकाखादिमान्यान्यङ्कस्थानानि क्रमेणैकान्तरितानि शिवगतौ सर्वार्थे च वेदितव्यानि, एतदेव दिग्मात्रप्रदर्शनतो भाव्यते, तत्र प्रथमायां गण्डिकायामन्त्यमङ्कस्थानमेकोनत्रिंशत्तत एकोनत्रिंशद्वारान् सा एकोनत्रिंशद्धः क्रमेण स्थाप्यते, तत्र प्रथमेऽङ्के नास्ति प्रक्षेपः, द्वितीयादिषु चाहेषु 'दुग पण नवगं तेरसे' त्यादयः क्रमेण प्रक्षेपणीया राशयः प्रक्षिप्यन्ते तेषु प्रक्षिप्तेषु च सत्सु यद्यत् क्रमेण
For Parts Only
~ 492~
ण्डिकायोगः
१०
१३
www.ncbrary or